SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ w w w w w w 30 m w w w w ३६४ श्री हीरसुन्दर' महाकाव्यम् | सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. रह:(ह)सहचरीमेतां राजन्नपि स्त्रितरां क्षणम् [नैषधे १९/२५] साहस्रैरपि पङ्गुरंहिभिरभिव्यक्तीभवन्भानुमान् (नैषधे ६/१३६] दिशि मन्दायते तेज: [रघुवंशे ४/४९] धुर्जटिजटाजूट इव पुन्नागवेष्टितो वापीपरिसरः [नलचम्पू उच्छास २ पृष्ठ ३९] अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः [अभिधानचिन्तामणौ काण्ड ४ श्लो० ३७७] चन्दनच्छुरितं वपुः [पाण्डवचरित्रे सर्ग ४ श्लो० १५५] सनगरं नगरन्ध्रकरोजसः [रघुवंशे ९/२] शुद्धा सुधादीधितिमण्डलीयम् नैषधे २२/७४] चिराय तस्थे विमनायमानया नैषधे १/३७] म(य)न्मतौ विमलदर्पणिकायाम् [नैषधे ५/१०६] मुनिद्रुमः कोरकित: शितिद्युतिः [नैषधे १/९६] सेवाचणदर्पणार्पणाम् [नैषधे १५/७०] नृपस्य नातिप्रमना: सदोगृहम् [रघुवंशे ३/६१] 'शृङ्गारसर्गद्व्यणुकोदरीयम् [नैषधे ११/२६] ११२ सुहदयो हृदयः प्रतिगर्जताम् [रघुवंशे ९/९] १३० कलधौतं स्वर्णरूप्ययोः [अनेकार्थसंग्रहे का० ४ श्लो० १०६) नृपमानसमिष्टमानस: [नैषधे २।८] १३४ पद्मनन्दनसुतारिरंसुना [नैषधे १८/२०] १४१ हरिः शुचीनौ गगनाध्वजाध्वगौ [अभिधानचिन्तामणौ काण्ड २ श्लो० ११] / अहिर्बुध्नो विरूपाक्षविषान्तको _[अभिधानचिन्तामणौ काण्ड २ श्लो० १११] केलतीमदनयोरुप(पा) श्रये [नैषधे १८/९७] विलसत्काशचामरः रघुवंशे ४/१७] | १६२ वशा स्त्री गजयोषितो [अनेकार्थसंग्रहे काण्ड २ श्लो० ५४०] १६६ वशा नार्यां वध्वगव्यां हस्तिन्यां दुहितर्यपि । वेश्यायां० । १६६ [अनेकार्थसंग्रहे काण्ड २ श्लो० ५४०] w < < < ८८८ ८८८८८८८८८८ ८ ८ ८ ८८ w १०४ ur w w १३३ w w w १४३ w w १५८ w w १. शृङ्गारसर्गरसिकव्यणुकोदरि ! त्वम् इति मु. नै. । २. वशा नार्यां वन्ध्यगव्यां० इति मद्रितानेकार्थसंग्रहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy