SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. विधेः कदाचित् भ्रमणीविलासे (नैषधे ३/१९] जाम्बूनदोर्चीधरसार्वभौम (नैषधे १४/७१] क(का)मनीय[कामधः कृतकामम् (नैषधे ५/६४] कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये [अनेकार्थसंग्रहे काण्ड २ श्लो० ४६९] उदीतमातङ्कितवानशङ्किते [नैषधे १/९१] तटान्तविश्रान्ततुरङ्गमच्छटा [नैषधे १/१०९] केलतीमदनयोरुपाश्रये (नैषधे १८/९७] लब्धार्द्धचन्द्र ईशः [चम्पूकथायां उच्छास ६ श्लो० ३८] इदं यशांसि द्विषतः 'सुधामुचः नैषधे १२।८९] यन्मतौ विमलदर्पणिकायाम् [नैषधे ५/१०६] अयमुदयति घुसृणारुणतरुणीवदनोपमश्चन्द्रः [विदग्धमुखमण्डने] स्वःसोपानपरम्परामिव वियद्वीथीमलङ्कर्वते नलचम्पू उच्छास ५ श्लो० ५६] नाभीमथैष श्लथवाससा नुति: [नैषधे ६/२०] विहारस्तु जिनालये लीलायां भ्रमरे स्कन्धे [अनेकार्थसंग्रहे काण्ड ३ श्लो० ५९६-५९७) । सारङ्गा हरिणे शैले कुञ्जरे वातके खगे । शबले चिञ्चिरीके च [अनेकार्थसंग्रहे काण्ड ३ श्लो० १२२/१२३] अध्यापयामः परमाणुमध्या [नैषधे ३/४१] मृगाङ्कचूडामणिवर्जनाज्जितम् [नैषधे १/७८] नवाम्बुदानीकमुहूर्तलाञ्छने [रघुवंशे ३/५३] विशति विशति वेदीमुर्वसी(शी) सेयमुळः (नैषधे १०/१३७] / तदेव गत्वा पतितं सुधाम्बुधौ, दधाति पङ्कीभवदतां विधौ। नैषधे १/८] १. ०सुधारुचः इति मु. नै. । २. ०परम्परा इव वियद्० इति मुद्रितनलचम्पूकाव्ये । ३. ०श्लथवाससोऽनु इति मु. नै. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy