SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ८० ८८ १०० ८ ८ ८ ८ ८ ८ ११७ ८ ३५८ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. दशनचन्द्रिकया व्यवभासितम् रघुवंशे] मध्यंदिनाद(व)थ(धि)विधेर्वसुधाविवस्वाश्(न्) नैषधे २१/१२०] वसुमतीयुवतीभुजङ्गः [काव्यकल्पलतायां पृष्ठ २१] निजमुखमित: स्मेरं धत्ते हरेर्महिषी हरित् [नैषधे १९/३] पलालजालैः पिहितेक्षुडिम्भः नैषधे ८/२] १०६ प्रावृषेण्यं पयोवाहं विद्युदैरावताविव रघुवंशे १/३६] १०९ यन्मतौ विमलदर्पणिकायाम् [नैषधे ५/१०६] आखण्डलो 'दण्डधरः शिखावान्पतिः प्रतीच्या इति दिग्महेन्द्रैः नैषधे १०/१०] पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भम् नैषधे ८/२] अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः [रघुवंशे २/७५] भुवि दिविजमहियं [अजितशान्तिस्तवे गाथा ७] अवलम्बितकर्णशष्कुलीकलशी(सी)कम् [नैषधे २/८] उल्लसन्मयूखतें(म)ञ्जरीरचितेन्द्रचापचक्राण्याभरणानि (नलचम्पू उच्छास ३ पृष्ठ ७५] वृता विभूषामणिरश्मिकार्मुकैः [नैषधे १५/५३] "त्वयादृतः किन्नरसाधिमभ्रमः [नैषधे ९/४४] पृथ्वीव पुण्यतीर्थम् [नलचम्पू उच्छास ३ श्लो० २४] विदर्भपुत्रीश्रवणावसंतिका० [नैषधे १५/४०] पुरेदमूर्ध्वं भवतीति वेधसा (नैषधे १/१८] नृपतिककुदं दत्वा यूने सितातपवारणम् [रघुवंशे ३/७०] अमितं मधु तत्कथा मम [नैषधे २/५६] mmmmmmmmmm 222222८ ८ ८ ८ ८ १. माध्यंदिनादनु विधेर्वसुधासुधांशुः इति मु. नै. । २. ०पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भः इति मु. नै.। ३. ०दण्डधरः कृशानुः पाशीति नाथैः ककुभां चतुभिः इति मु. नै. । ४. त्वया धृतः कि नरसाधिमभ्रमः इति मु. नै. । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy