SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ ग्रन्थान्तर्गतोद्धरणानि सर्गाङ्कः श्लोकाङ्कः हीसुं० हील० ८ ८ ८ ८ ८ कथिता: करणे तनने ग्रथने चोत्पादने च ये पूर्वम् ते धातवः स्पृशन्ति प्रायस्तुल्यार्थतामेव '' [ ] १भूवलयोर्वशीवशः नैषधे १२/२७] तारो निर्मलमौक्तिके [अनेकार्थसंग्रहे काण्ड २ श्लो० ४१६] प्रतीष्टकामज्वलदस्त्रज[जाल]कम् [नैषधे १/१०१] चिरत्नरत्नाकि(चित)मुच्चितम् [नैषधे १/१०७] अपि भ्रमीभङ्गिभिरावृताङ्गम् [नैषधे ७/९७] केलीषु तद्गीतगुणान्निपीय [नैषधे ३/२७] सुरेश्वराध्व नैषधे १३/२९] पूगे क्रमुकगूवाको तस्योद्वैगं पुनः फलम् [अभिधानचिन्तामणौ काण्ड ४ श्लो० २२०] भूयो बभौ दर्पणमादधाना [कुमारसंभवे] सदा सनाऽनिशं शश्वद् [अभिधानचिन्तामणौ काण्ड ६ ___श्लो० १६७] परीरम्भ: क्रोडीकृतिः [अभिधानचिन्तामणौ काण्ड ६ श्लो० १४३] गोरोचनाचन्दनकुङ्कमैण-नाभीविलेपाद् [नैषधे १०/९८] गजानामभ्रमूपतिः [काव्यकल्पलतायां पृष्ठ ३८] "शङ्के स्वसङ्केतनिकेतमाप्ताः [नैषधे २२/४१] शिशुतरमहोमाणिक्यानामहर्मणिमण्डली [नैषधे १९/४२] स्मरावरोधभ्रममावहन्ती [नैषधे ६/५८] ८ <<८ ८ ८ १. तमेनमुर्वीवलयोर्वशीवश: इति मुद्रितनैषधे । २. चिरत्नरत्नाधिकमुच्चितम् इति मु. नै. । ३. केलीषु तद्गानगुणान्निपीय इति मु. नै. । शङ्कस्व सङ्केतनिकेतमाप्ताः इति मु. नै. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy