SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ एतद्भवन्निजनिशुम्भभविष्णुशङ्का ० १० एतद्भुजारणिसमुत्थमहोहुताश० १० एतद्यदन्यच्च मयार्जि पाप० १७ १३ ९ एतद्वयं मानसमानसाङ्क० एतद्व्यतिकरे ऽनेक एतन्महस्त्रिभुवनभ्रमणीविलासं० १० एतस्य दृष्टिरजनिष्ट विभो ! सदृक्षा० १० एतां धरित्रीं त्रिजगत्पवित्री० १७ एते मिथः प्रीतिपरीतचित्ता:० १७ १० एतेन दुर्गतिरशांष्यत भूपमुख्य० एवं सुराणां वदतां तदानीं० १७ एवमालापिता तेनं० एष निघ्नंस्तमो विश्वमुद्बोधयन् ० एष निपीय कवेरिव वाणींο एषामाशिषमखिल० एव पूरित्रजगतीजयनी निवस्तु० ऐश्वर्यमीशत इव प्रभुतां सुरेन्द्रा० ऐहिकामुष्मर्क सौख्ये ० ऐहिकामुष्मिकानल्पसङ्कल्पिता० कङ्केल्लिभिर्भूषिततीरभूमि० कञ्चुकिप्राञ्चिताः शेषगेहा: इव कण्ठपीठीलुठत्पार्वणश्वेतरुक्० कण्ठपीठीत्प्राण कति व्रतानीह वहध्वमात्मना० कथीपकस्याऽऽस्तरणं ततः० कदम्बलौहित्यकढंकताल० कदा पुनर्दर्शनमस्य भावि० कदाचिज्जगत्कर्णपूरायमाणां० कदाचिद्वसन्तस्य सन्देशवाचो० कदापि नैमित्त (त्ति) कवत्तपस्विनो० कर्त्ता च हर्त्ता निजकर्मजन्य० सर्गाङ्कः श्लोकाङ्कः Jain Education International परिशिष्ट - १ १२ ११ १३ १० १० ३८ २९ १४४ १९४ ८७ ३२ ९३ ९ १२ १०० १६५ ९ १२ ३० १४८ २२४ ८२ ५९ ११३ १२८ २४ ३९ ६४ ६५ ३७ १३ १० २५ ४१ ६३ ६० ९ १६ १७ १२ १२ ९ १४ १४ १७ १७ ११ ११ १४ १३ १४९ कर्माणि जन्ताविव ये ममाती० कलिं कृतीकर्तुमयं स्वयं वपु० कलक्षितीन्द्रानिव दुर्बलश्रुती० कलितललतरङ्गत्तुङ्गतारङ्ग० कलौ स्वकामिताप्राप्ते० कल्पावनीरुहवनानि महीमघांना० कल्याणराजद्विजयाभिधानो० कल्याणवान्कुत्र कियत्परे वा० कश्चिन्महेभ्यो व्यवहर्त्तुमब्धि० कश्मीरार्ध्वानि पल्वलां जयनल० कासा पुरी प्रापि दशां दमीशै० कातर्यमुत्सृज्य विधाय धैर्यं० कान्तागमं धृताताम्रा० कान्तं तमीनामुदिते मुनीन्दो० कामचापभ्रुवः स्फारशृङ्गारिणीः० कामिनीभिः किराताधिभर्त्तुस्ततो० काश्चित्कुमार्यः शिबिकाः श्रयन्त्यो० काऽपि प्रियं वदति वारणवैरिणीति० काऽपि मयूरी वर्षात मयूरं० काऽप्याचख्यौ प्रियमिति करिणी० किं पाथेयमिवाऽऽदाय० किं प्रिये पूर्णिमाशर्वरी चन्द्रिका० किंबहुनाSS शुगसूना० किं राजधानी शममेदिनीन्दो० किन्नर्य इव नागर्य: (यॉ) ० किमखलकुलशैलान्जेतुकामः० किमम्बुमुक्चक्रिणमेक्ष्य वात० किमाविर्बभूवे स्वभावन धर्मो० किमुत्तरं स्यादिह मन्दधीव० किरन्त्याऽमृतं प्रीणितानेकजन्तो० किमभ्ययंत केनचिच्चण्डरोचि० For Private & Personal Use Only सर्गाङ्क श्लोकाङ्क १७ १२६ १४ ७८ ११ १४० १६ १२१ ९ ११६ ३० १२ ३८ ३३ १० १३ १३ १७ १४ १३ १७ ९ 2 ≈ x 2 x x १३ १२ १७ १४ १४ १४ २२३ २११ ९ ४२ १२ १९ ११ १५५ १३ १७१ ९ ९८ ३३ १०८ ७९ १९३ १५ १३ ११ ३३५ a m a a १३ ११ २७५ १७६ २०४ ६९ १५६ २०९ ५० ६७ २१५ ८७ ६४ www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy