SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्कः २५ ० ० कीर्तिस्व:सरिदद्रियत्पिबजना० १४ २९८ कुक्षिसात्कृतमवेक्ष्य सिंहिका० १२ ८८ कुतूहलकृतासितोपलतलोर्ध्वमध्यां० १६ ८३ कुत्रचित्तोरणस्रग्विलासश्रियं० कुत्रचित्पर्वते कुर्वतेऽन्तर्मदे० कुत्रचिद्वाणिनी स्त्रग्विणी शालिनी० १२ कुत्राऽपि केलिविहगा मगधा० कुत्राऽपि बन्धूनिव नन्दनस्य० १७ कुत्राऽपि मौरजिकमण्डलवाद्यमान-० १० ८० कुन्दरुङ्नीरमुङ्नीलकण्ठः पुन० १२ ५९ कुरङ्गनाभीमपहाय भूषितुं० कुराणवाक्यं किमिदं यथार्थ १३ १४२ कुर्वन्कुवलयोल्लासं० कुर्वन्निव गिरेः शृङ्गे० कुलाङ्गनाभिः प्रभुमूर्ध्नि हैमन० १४ १२० कुले धैर्यभाजामिवाऽधीश ! साहे:० ११ ३२ कृतप्रदोषो पितृसूरिवाऽशनि० १४ ५० कृत्वा क्रमादनुचान० ९ १३८ कृपालुतां वः किमहो !महीयसी० १४ कृष्टव तद्भाग्यभरैस्तदाऽऽवि० १७ ४० केकायन्ते कलितलनाकेलयो० २३९ केलिवापीपयोमज्जनव्याजतो० १२ ४६ केवलज्ञानितीर्थेशतीर्थे० केऽपि कुतूहलकलिता० १२३ कैलाशलक्ष्मीतिलकायमान० कोपं हृदः शल्यमिव प्रहाय० १४६ कोऽपि मेधाविमूर्धन्यो० क्रमद्वयीचङ्क्रमणक्रमेणा० क्रमाच्चतुर्मासकवासरान्पयो० १४ १३० क्रमादचलचक्रिणः श्रमणपुङ्गवः० १६ ३० क्रमादमीषामभिधा: सुधारस० १४ १५५ क्रमादहम्मदावाद क्रमादुपक्रम्य समाधिना भवी० १४ क्रमाद्वटदले फुल्ला० क्रमान्महादेशमिवाऽवनीशितु० क्रमाभ्यामतिक्रम्य सन्देशहारि० क्रमेण धरणीभृतः समधिगम्य० क्रमेण वाचंयमयामिनीमणि० क्रोधोद्धतव्यालमिवोपयातं० क्वचन कनकरत्नाधित्य० क्वचन कनकशृङ्गे रङ्गिभृङ्गा० क्वचन करटियाना मेखला० क्वचन करिणि मग्ने केलिलोके० क्वचन जिनगृहान्तर्दह्यमानागुरुभ्या० । क्वचित्पवनवम॑वन्मृगपतङ्गचित्रा० । क्वचिदपि कमलानामात्मनो० क्वचिदपि कलधौतप्रस्थसंस्थान क्वचिदपि मुचकुन्दोऽमन्दनिस्यन्द० १५ क्वचिपि रुचिचञ्चत्पद्मराग० १५ क्वचिदपि लसदभ्रस्फाटिकोत्तुङ्ग०. १५ क्वचिदपि सरिदम्भी गाहितुं० १५ क्वचिदवहदपाचीवीचिमालीव सेतु० १५ क्वचिदुदरशयालून्प्रौढगर्भान्महेला० १५ क्वचिदुपरिकपर्दिप्राक्सरः पालिशालि० १६ क्वचिद्विकचकानने मधुपगीतिमिश्रां० १६ क्वचिन्नृपसमीपवद्विविधवाहिनी० ११ क्वापि झात्कारिणा निर्झराम्भ:० १२ क्वापि विश्लेषयन्तीर्बकान्जीवना० १२ क्वापि शक्ति वहद्भिः कुमारैरिवा० १२ क्वापि शार्दूलविक्रीडितं दृश्यते० १२ क्वापि शृङ्ग विनीले तमालैः शशी० १२ क्वापि स्थपुटितां क्वापि० ११ ३८ ११७ १०५ १२२ ३५ ११३ ७९ ४५ ३२ ३ ५८ १०७ ३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy