SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३४ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्कः 933 १३ १४७ १४ १०४ १४ १६७ १४ ९४ १४ ९६ १३ १४३ १३ १२६ १४ ६४ १३ १७७ १४ १०५ १४७ १४ १०१ ७५ ६ १३२ १३ १६४ १४ १७७ इदं गदित्वा विरते व्रतीन्द्र इदं गदित्वाऽन्तरिते स्थिते नृपें० इदं च राज्यं नरकप्रतिश्रुत:० इदं तदादत्त समस्तपुस्तकं० इदं तदाकर्ण्य सकर्णकेसरी० इदं निगद्य व्यरमत्स तस्य० इदं निगद्याऽब्धिगभीरघोषं० इदं निशम्य प्रमदं दधन्नृपः० इदं विनिर्दिश्य समुद्रकाञ्ची० इदं व्रतीन्द्राः क्षितिशीतदीधित इन्द्रनीलमणिशालिजालका० इमं विकल्पं परिकल्प्य चेतसा० इमा अनिनिम्नगा बहुजडाशया० इमे चले मेचकिमाङ्किते च० इयं तु पूज्येषु परोपकारिता० इवाऽनूरुदर्चिःपतीन्पूर्वशैलं० इवाऽऽत्मदर्शान्धरणीन्दिराया:० इह जिनालयवज्रविनिर्मिता० उग्रं तमो धन्य इवाऽनुतिष्ठ० उग्रैस्तपोभिर्युनिशं त्रिमासी० उच्छिन्नः सुरभूरहोऽप्यपगता० उज्झित्वा मिनोऽशेषा० उत्कण्ठुलास्तन्दुललाजमुक्ता० उत्कन्धरावनिधराधिकधीरभावै० उत्तंसैरिव पत्कजैः शिवपुरी० उत्ताननक्र इव वकाकजं० उत्तीर्णवांस्तां सरितं व्रतीन्दुः० उत्तीर्य तर्याश्च बलिं विकीर्य० उत्थाय निशीथिन्यां० उत्पथ प्रस्थितांस्तन्वतश्चापलं० उदयदरुणबिम्बनैकतो नैशनिर्य० उदयशिखरिणीव श्रीमदम्भोजबन्धु० १२ १२९ उदीतमङ्गैरिह रुद्रविगहे. १४ ८६ उद्घाट्य पेटां प्रकटां प्रणीय० १७ ४४ उद्धर्षनिध्यानधृतावधान० ७९ उद्योतं शासने तेने उद्वेलिताखिलशरीरिकृपापयोधीन्० १४ १८८ उन्नालमम्बुजमिव श्रियमापदेक० १० उपकर्तुं जलदा इव० ११ १५४ उपभुज्य प्रियां प्राची उपरि परिसरद्भिः पद्मरागाश्मगर्भ० उपाकारि कि केरवैर्वा चकोरैः उपायनीकृत्य नृपैरिवैत० उपायनीकृत्य मणीहिरण्य० उपत्य ताभ्यां तदभाषि भूपते० उपोषणानां त्रितयीं व्यतानी० ९३ उपोषणानामपुषत्सहस्र० १०० उरो मुरारेः सुभगत्वलक्ष्म्या:० १७२ ऊचे कापि पिकं पिकनिक ऊचे हंसीति हंसं किमु तव० ऊवंदमा क्वचन मौलिविलासिहस्ता० १० ऋतो वसन्तऽनिजन्मनेव० १२३ ऋषिः कुंअरजीनामा० एकं किमद्वैततया जगत्यांग १६७ एकत्र जात्त्रिजर्गावभूति एकाशनाचाम्लयुतेर्यतीन्दु एकेन्द्रिया भूजलवह्निवायु० एकोऽहमेव त्रिजगज्जनानां ० , एतत्कृपाणनिहताहितकुम्भिकुम्भ० १० २२ एतत्तुरङ्गमगणा दिवि सम्पराय० १० ४३ एतद्दिनेशशशिभूदिनयामिनीभ्यां० १० २४ एतद्भवद्भयगृहीतदिशा दिगीशा० १० २२५ २२७ ur १७ २०० १०६ Foom १०१ १२८ १७ १४ ४८ २०५ tw Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy