SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् ( १ ) स्थिरताम् । (२) अवलम्बमान: । ( ३ ) गगने । ( ४ ) ध्रुवः । उत्तानपादस्य राज्ञोऽपत्यमिति । ( ५ ) तरङ्गावलीसमालिङ्गिताकाशमार्ग: । ( ६ ) रत्नाकर: । (७) सूरिश्रिया कलितो यो रूपादेवीतनुजन्मा श्रीविजयदेवसूरिरपरेऽपि मुनिचन्द्रास्तैरेव भ्रमरैश्शुम्ब्यमानं चरणकमलं यस्य सः । ( ८ ) तावत्कालम् । (९) सर्वोत्कर्षेण प्रवर्त्तताम् । (१०) स पूर्वव्यावर्णितस्वरूपः । (११) कम्मानामवणिग्मुख्यस्तस्य नन्दनः श्रीविजयसेनसूरिराजः । ( १२ ) श्रीमच्चिन्तामणिपार्श्वनाथ प्रसादात् ॥२१०॥ [त्रिभिर्विशेषकम्] ३३० इति श्रीहीरसौभाग्य( सुन्दर ) काव्यस्य कतिचित्पर्यायाः । इति सप्तदशसर्गः सम्पूर्णः । ग्रन्थाग्र ५३८ वृत्तितो ज्ञेयो सर्वसङ्ख्या ग्रन्थाग्र ५५५१ | * संवत् सोल १६७१ वर्षे भाद्रवा शुदि पंचमी शनिवासरे श्रीअहमदाबादनगरे वास्तव्य हाजापटेल प्रपाटके पं. श्रीदेवदासशिष्य कुंअरजी लिखितम् ॥ याद्रसं पुस्तके दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयताम् ॥ वाच्यमाना चिरं नन्दितात् चन्द्रार्कयावत् ॥ ★ एष पाठो हील०प्रान्ते दृश्यते । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy