SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ हीरसुन्दरकाव्यसत्कपद्यानामकाराधनुक्रमः १० ११ सर्गाङ्क श्लोकाङ्क: सर्गाङ्कः श्लोकाङ्क: अंहोद्रुहामाभरणानि भिक्षो:०। १७ ९१ अनक्षिलक्ष्याऽपि यथाऽनुमीयत० १४ १७ अगण्यपुण्यादिव पक्त्रिमान्निजा० १४ १७६ अणिमणिमालाशालिनी यस्य० अगाधभववारिधरभिलषदिभरेतं० अनन्यगुणवाहिनीशितुरनन्तर० १६ ८५ अतिप्रमाणा नृप ! जिह्मगामिनो० १४ १६५ अनन्यशिवकन्यकां मनसि० अत्राऽनन्तजिना अनन्तमुनिभिः० १६ १३७ अनश्वरी श्रीयुवता किमु ध्रुवा० १४ अथ प्रदेशी च स केशिनाऽमुना० १४ अनाध्यायिकाऽऽस्य तिथिर्वास्यत० ११ अथ व्रतादानदिनात्तपो० अनित्यताभावनया पदार्थ १३ १८१ अथ व्रतीन्द्रोऽभ्युदयं दधाने अनीकं शुभं भूभुजा येन जज्ञ० ११ । अथ सा त्रिदशीसूरि० अनुगृहाण गृहाण पुरस्कृतं० ११ । अथ सुहृद इव स्वं सारवस्तु० १५ अनुन्नीतसम्प्राप्तमभृत्यवगैः अथाऽधिरुह्योर्ध्वधरां स किंचना० १४ अनेकनरनिर्जरोरगपुरन्दरोपासितं० १६ ८८ अथाऽर्बुदानेखतीर्य भूमी अनेहसीव युग्मिनां० १४ १९५ अथाऽऽकारिताः श्रावकास्तेन० ११ ३४ अन्याननन्यां मुदमादधानः० अथाऽऽत्मधाम्नीव स शेखमन्दिरे० १४ १५४ अन्यऽपि सङ्घा: पुरपत्तनेभ्या० । अथाऽऽरुह्य वाह्यानि ते श्राद्धलोका:० ११ ४९ अपास्य पीयूषरसं जिजीविषु० अथाऽऽह्वातुमीहांबभूवाऽब्धिनेमी० ११ १ अपि धृतसुरासन्धुनांगरगी० अथैनमापृच्छ्य स भूमिभूषणं० १४ ११६ अपि प्रपन्नो भुवने धुरीणतां० १२ १११ अथो जल्पतस्तान्प्रति श्रीव्रतीन्दो:० ११ ८० अपि यतिपर्जन्यादित १३ २२२ अथो पाथोजिनीनाथो० अपि स्वापकर्तुर्जनस्योपकारं० ११ ६८ अथो पृथिव्या उशना इवाऽसौ० १३ १२९ अपूरयन्केऽपि तदा त्रिरेखान्। १३ ७३ अर्धा लाटलक्ष्मीललामायमानं० ९ १४४ अपेक्षया पञ्चमहाव्रतानां० १७ १४२ अान्नताख्यस्य पुरस्य पार्श्व० १७ १६१ अपेक्षां च न क्वापि कुर्वन्ति० ११ ६२ अदत्तमादत्त न यस्त्रिधाऽपि तं० ४४ अभङ्गभोगाम्बुधिशम्बरीयतां० १४ १८ अदीक्षयत्तत्र स कांश्चिदिभ्यः १६ १११ अभाजि युष्माभिरिवाऽनुगामिभि:० १४ २६ अदृग्गोचरपारस्य० अभितः सितयद्वसतेर्विशदः० अद्याऽस्तं गतवान्सहस्रकिरण अभिवन्द्य विभोः पादां० १४ अधीश्वराणां नवमं दिशां वा० अभ्रभ्रमाद्यभिमात्ययशोललाय० अध्याप्य देवगुरुणा स्वविनेयवर्ग:० १० ९२ अभ्रमूवल्लभंनेात्खात: ० ९ ६३ अध्वरोद्धः सुधाधामचण्डद्यूतो० १२ ५६ | अभ्रविभ्राजियन्मदिनीभृभृगु० १२ ६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy