SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः अथाऽऽशीर्वादावसरः 'यावन्मांर्त्तण्डमुख्यग्रहणकलितो भूभृतां चक्रवर्त्ती, प्रीति पीयूषपूरैः सृजति जनदृशां शर्वरीसार्वभौमः । यावर्त्यांथोजपाणिर्हरिंदेलसदृशामस्यपद्मप्रकाशी, यावद्भू पीठभारं भजति र्निजफणामण्डलैः कुण्डलीन्द्रः ॥२०८॥ 'यावज्जम्भारिधूमध्वजजलजसुहृत्सूनुरक्षःस्रवन्ती कान्तावासाहिकान्तत्रिनयनसवयः पार्वतीशा दिगीशाः । 2 यावत्पौथोधिपृथ्वीधरगुरुगुरुतां बिभ्रती रैत्नगर्भा, 'जन्तून्यावर्पुनीते त्रिजगति भगवद्भारती स्वः स्त्रवती ॥ २०९॥ 'स्थेमानं 'गाहमानो 'बलमथनपथे यावदौत्तानपादि र्यावत्केल्लोललेखाविलिखितदिविषत्पद्धतिः सिन्धुकान्तः । 'श्रीमद्रूपाङ्गजादिव्रतिविधुमधुकृच्चुम्ब्यमानांह्निपद्म ३२९ स्तावज्जया कैम्माङ्गजमुनिमघवा पार्श्वदेवप्रसादात् ॥२१०॥ [त्रिभिर्विशेषकम् ] इति पं० देवविमलगणिविरचिते श्रीहीरसौभाग्य ( सुन्दर) नाम्नि महाकाव्ये शत्रुञ्जययात्राकरणानन्तरप्रस्थान-शत्रुञ्जयासिन्धूत्तरणा-ऽजयपार्श्वनाथयात्राकरण- तन्महिमवर्णन द्वीपसङ्घसम्मुखागमनोनतनगरपवित्रीकरण-संलेखनाराधनाविधाना- ऽनशनपूर्वकस्वर्लोकगमन श्रीविजयसेनसूरिंगणैश्वर्याऽशीर्वादवर्णनो नाम षोडश: (सप्तदशः) सर्ग: । सम्पूर्णं चैतत्काव्यमजायत श्रीपार्श्वनाथप्रसादाच्चिरं नन्दतु । इति षोडशः (सप्तदश: ) सर्गः ॥ १६ ( १७ ) | ग्रन्थाग्र ३०५ ॥ सूत्रसर्वसङ्ख्या सप्ता( स ) दशसर्गः ॥ १७ ॥ ग्रन्थाग्रसूत्रसङ्ख्या ४१९२॥ सूत्र - वृत्तिसर्वैकत्रमीलने ग्रं० ९७४५ ।। १ ) यावत्कालम् । (२) सूर्यप्रमुखग्रहसमूहसहितो मेरुगिरिरस्ति । (३) प्रमोदम् । (४) अमृतरसप्रसरै: । (५) करोति । ( ६ ) लोकलोचनानाम् । ( ७ ) चन्द्रः । ( ८ ) सूर्यः । (९) दिग्मृगाक्षीणाम् । (१०) वदनकमलविकाशक: । ( ११ ) भूमण्डलभारम् । (१२) श्रयति । (१३) स्वफणाचक्रवालैः । (१४) शेषनागः ॥ २०८ ॥ Jain Education International ( १ ) यावत्कालम् । ( २ ) इन्द्राग्नियमनैर्ऋतवरुणवायुकुबेरेशाना: । ( ३ ) अष्टौ दिक्पालाः । (४) समुद्राणां गिरीणां चाऽतिशायिभारं बिभ्रती । ( ५ ) वसुधा । ( ६ ) प्राणिन: । ( ७ ) पवित्रयति । (८) त्रिभुवने । ( ९ ) जिनवाणी । (१०) गङ्गा च ॥ २०९ ॥ 1. जन्तून् यावत्पुनाति त्रिभुवनभवनान्भारती विश्वभर्तुः हीमु० । 2. यावत्सिद्धस्रवन्तीतपनतनुरुहाभारतीसङ्गमश्च श्रीमत्पार्श्वप्रसादाज्जगति विजयतां हीरसौभाग्यकाव्यम् । हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy