SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः 'सप्तसहस्राः सर्वाः, 'सम्भूय ल्यारिका 'इह "व्ययिताः । 'सप्ताऽपि दुर्गतीरिव, 'निषेद्धमेतैः समुत्सुकितैः ॥१८१॥ ( १ ) सप्तसहस्रप्रमाणा: । ( २ ) सर्वा अपि वस्त्रादीनां चन्दनादीनां पूजानां च । (३) एकत्र कृत्वा । ( ४ ) संस्कारावसरे । (५) व्ययीकृताः । ( ६ ) सप्तसङ्ख्याका अपि । ( ७ ) नरकगती: । ( ८ ) निवारयितुम् । (९) उत्कण्ठितैः ॥१८१॥ 'चैत्ये 'श्रीफलतन्दुलान्र्जिंनपुरस्तें ढौकयित्वा ततः, "संस्तुत्य प्रणिपत्य भक्तिभरिता 'जग्मुर्गृहानात्मनाम् । गीर्वाणा इव वासवप्रभृतयो "नन्दीश्वरेऽष्टाहिकाः, १३ निर्माय ऽनुसमेतयौवतयुता "निर्वाणकल्याणके ॥१८२॥ ( १ ) प्रासादे । ( २ ) नालिकेरशालिप्रमुखकणश्रेणीम् । (३) प्रतिमापुरस्तात् । ( ४ ) संस्कारकारिणः । उपलक्षणात्परेऽपि द्वीपोन्नतनगर श्रावका: । ( ५ ) संस्तवमजितशान्ति - शान्तिस्तवादि कृत्वा कथयित्वा च । ( ६ ) प्रणम्य । प्रणामश्च भक्तिनिर्भराणामेव । (७) आत्मीयान्गेहान् । (८) गता: । ( ९ ) देवा इव । (१०) शक्रप्रमुखाः । ( ११ ) नन्दीश्वरद्वीपे स्वस्वाञ्जनरतिकरदधिमुखादिगिरिषु । ( १२ ) अष्टाह्निकामहोत्सवम् । (१३) कृत्वा । (१४) पश्चात्समागतयुवतीसमूहकलिताः । (१५) भगवन्निर्वाणकल्याणकसमये ॥१८२॥ तस्मिन्नेव निशावसानसमये दिव्यश्रियं संश्रयन्सौहिश्रीमदकब्बरावनिपतेः श्रीहीरसूरीश्वरः । "प्राग्वाग्बद्ध इवाँऽभ्युपेत्य सविधे प्राचीनरूपाञ्चितो, ३२३ मित्रस्येव "निजं द्युलोकगमनं "प्राक्स्नेहतः प्रोचिवान् ॥१८३॥ (१) यस्यां निशायां हीरसूरयः स्वर्लोकमलञ्चक्रुस्तत्र रात्रिपर्यन्तसमये - ब्राह्मे मुहूर्ते । (२) देवतासम्बन्धिनीं लक्ष्मीम् । (३) बिभ्राणः । ( ४ ) पातिसाहिश्चतुर्दिगन्तदेशाधिपस्य हस्त्यश्वपुरनगरग्रामदुर्गकोट्टहेमरूप्यमणिमौक्तिकप्रमुखाशेषलक्ष्मीशालिनः अकब्बरस्य । ( ५ ) श्रीहीरविजयसूरीन्द्रः । ( ६ ) प्राचीनवाचा नियन्त्रित इव । (७) समागत्य । ( ८ ) पार्श्वे । (९) सूरिसम्बन्धिना पूर्वस्वरूपेन (ण) कलितः । (१०) आत्मीयम् । ( ११ ) स्वर्लोकगमनम् । (१२) प्राचीनमिलनसञ्जातप्रीत्या । (१३) कथयति स्म ॥१८३॥ 'तन्मूर्त्तिसंस्कृतिपदे सुरसृष्टनाट्य - मालोक्य 'तीर्थ इव नागरनैगमेन । “तत्सन्निधिस्थकृषिरक्षणदीक्षितेन, प्रात: पुरीजनपुरस्तंदुदीर्यते स्म ॥ १८४॥ Jain Education International ( १ ) सूरिदेहसंस्कारस्थाने । ( २ ) देवनिर्मितनाटकम् । ( ३ ) दृष्ट्वा । ( ४ ) शत्रुञ्जयादितीर्थभूमाविव । (५) नागरजातीयेन वणिजा । ( ६ ) सूरिसंस्कारस्थानसमीपकृतकृषिरक्षणे गृहीतप्रतिज्ञेन । (७) प्रातःकाले । ( ८ ) नगरलोकस्याऽग्रे । ( ९ ) निगदितम् ॥१८४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy