________________
३१८
श्री हीरसुन्दर' महाकाव्यम् शमी शमीगर्भमिवैकतान-मना दधानः 'प्रणिधानमन्तः । अर्हत्समक्षं दशमी दशम्यां, व्यधा_िधिज्ञो नशनं 'वंशीशः ॥१५३॥
(१) 'खेजडी' वृक्षः । (२) अग्निम् । (३) लयानुगतमानस एकाग्रचित्तः । (४) ध्यानम् । (५) बिभ्रत् । (६) मनसि । (७) जिनसमक्षम् । (८) वर्षीयान् । "निशि दशमितामागच्छन्त्या''मिति नैषधे । प्रान्तसमयेऽपि दशमिता दृश्यते । (९) दशमीवासरे । (१०) शास्त्रोक्तप्रकारवेत्ता । (११) आहारपरित्यागम् । (१२) जितेन्द्रियाधिपः ॥१५३॥
'भोक्तुं भुवं 'द्यां च समं मघोनो, द्वितीयरूपादिव विक्रमार्कात् । “त्रिनेत्रनेत्राननकेकियान-वक्त्रत्रियामापतिसम्मितेऽब्दे १६५२ ॥१५४॥
(१) पालयितुम् । (२) पृथिवीम् । (३) स्वर्गं च । (४) समकालम् । (५) शक्रस्य । (६) अपरदेहादिव । (७) विक्रमनृपात् । (८) त्रिनेत्रः - शिवस्तस्य नेत्रे द्वे, आननानि च पञ्च, तथा केकियान:-कार्तिकेयस्तस्य वक्त्राणि षट्सङ्ख्याकानि, तथा त्रियामापतिश्चन्द्र एकः, इत्यङ्कानां वामतो गत्या विक्रमनृपाद् द्विपञ्चाशदधिकषोडशशतवर्षे इत्यर्थेः ॥१५४॥
नभस्यमासस्य नमत्पयोद-कदम्बकाडम्बरिणो नभोवत् । 'प्रभोः प्रभावादिव शुभ्रितायां, तिथौ सुरद्वेषिनिषूदनस्य ॥१५५॥
(१) नभस्यमासस्य-भाद्रपदस्य । (२) उन्नतीभवतां मेघानां मण्डलम्, तेनाऽम्बरवतः । (३) गगनस्येव । (४) हीरसूरेर्महिम्न इव । (५) धवलीभूतायाम् । (६) एकादश्याम् ॥१५५॥
कान्ते तमीनामुदिते मुनीन्दो-स्तत्प्रक्रमे वक्त्रदिदृक्षयेव । स्फुरत्सु तारेषु गुरोः पथीव, यातुर्दिवं क्षिप्तसुमेषु देवैः ॥१५६॥
(१) चन्द्रे । (२) उद्गते सति । (३) अनशनसमये । (४) गुरोर्वदनस्य द्रष्टुमिच्छया । (५) तारके दीप्यमानेषु । (६) श्रीहीरसूरेर्गमनस्य मार्गे । (७) स्वर्लोकम् । (८) गमनशीलस्य । (९) विकीर्णकुसुमेषु । (१०) सुरैः ॥१५६॥
महेभ्यवसैन्निधिशालमाना-नाकार्य कार्यज्ञतयोऽनगारान् । तदैहिकामुष्मिकसर्वशर्म-निर्माणदक्षाः प्रवितीर्य शिक्षाः ॥१५७॥
(१) व्यवहारिण इव । (२) समीपे शोभननिधिभिश्च शोभमानान् । (३) आहूय । (४) कृत्यज्ञाने निपुणत्वेन । (५) साधून् । (६) तेषां साधूनामिहलोकपरलोकसम्बन्धिनां समग्रसुखानां करणे कुशलाः । (७) दत्त्वा । (८) अनुशास्तीः ॥१५७॥
'अहो ! युवाभ्यां 'विजयादिसेन-व्रतिक्षितीन्द्रान्प्रति वाच्यमेतत् ।
युष्माकमङ्केऽस्ति गणोऽखिलोऽपि, स शासनीयः शिशुवत्स्वकीयः ॥१५८॥ 1. शमीशः हीमु० । 2. नेत्रत्रिनेत्रा० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org