SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१६ श्री हीरसुन्दर' महाकाव्यम् संसाधकेषु त्रिदिवापवर्ग- मार्गस्य योगेष्विव योगिनेव । 'वीर्यं प्रयुक्तं न मया कथञ्चित्, प्रमादमन्दीकृतमानसेन ॥१४३॥ (१) प्रदायकेषु । स्वायत्तीकारकेष्वित्यर्थः । ( २ ) स्वर्लोकमोक्षमार्गस्य । ( ३ ) यमनियमप्रणिधानाद्यङ्गवत्सु योगेषु-मोक्षप्राप्तिकारणीभूतेषु ध्यानविशेषेषु । ( ४ ) योगभाजेव । (५) पुरुषकारः-सम्यगुद्यमः । ( ६ ) न कृतम् । ( ७ ) गुर्वादिप्रेरणयापि । (८) प्रमत्ततया क्रियानुष्ठानेषु कुण्ठीकृतं चित्तं येन ॥१४३॥ 'एतद्येदन्यच्च मयाजि पाप - "मस्मिन्भवेऽन्येषु पुनर्भवेषु । 'अधर्मिणाऽनर्थ इव ‘त्रिधाऽपि, निन्दामि सम्यक्तदहं समग्रम् | ॥१४४॥ सप्तदशभिः कुलकम् ॥ (१) एतत्पूर्वाधिकारोक्तम् । ( २ ) पुनरितरत् । ( ३ ) मयोपार्जितम् - सञ्चितमाचरितं वा । ( ४ ) अस्मिन्विद्यमाने भवे - जन्मनि । (५) अन्येषु - अतिक्रान्तेषु अनन्तेषु भवेषु । (६) अधर्मवता- पापस्वभावेन पुंसा । (७) अनर्थ: परघातादिः । ( ८ ) त्रिकरणशुद्धया । ( ९ ) जुगुप्सामि । (१०) समस्तमपि ॥ १४४ ॥ 'अष्टादशोऽब्रह्मवदंसां तु, स्थानानि यन्याचरितानि पूर्वम् । तान्यप्यशेषाणि मृषा 'भवन्तु, क्षणाद्यथा द्यूतकृतां वचांसि ॥१४५॥ ( १ ) अष्टादशसङ्ख्याकानि । ( २ ) अब्रह्मसेवनस्थानानि । ( ३ ) पापस्थानकानि । ( ४ ) यानि कृतानि । स्वयं कृतानि परैश्च कारितानि । ( ५ ) प्राक्समये - अस्मात्प्रस्तावात्पूर्वम् । (६) तानि समग्राणि । (७) मिथ्या । ( ८ ) सन्तु । ( ९ ) क्षणमात्रादेव । (१०) दौरोदरिकाना ( णा ) म् । (११) वचनानि ॥ १४५ ॥ 'कोपं हृदः 'शल्यमिव प्रहाय, सत्त्वानशेषान्क्षमयामि 'सम्यक् । मर्याऽर्दिताः 'प्रागिह वैरिणेव, क्षाम्यन्तु ते मय्यैनुदीतवैराः ॥१४६॥ १२ ( १ ) प्राक्कृतक्रोधम् । (२) हृदयात् । ( ३ ) वैरिणा परमवैरेण केनाऽपि प्रकारेण हृदि निक्षिप्तं शस्त्रं - काष्ठघटितकीलिकाशूकशलाकादिकं वा । (४) मुक्त्वा । (५) जीवान् । (६) सर्वान् । (७) पादयोर्लगित्वा स्वापराधं विनयामि । (८) मनोवाक्कायैः । ( ९ ) पीडिता: । (१०) पूर्वजन्मनि इहभवे वा । ( ११ ) शत्रुणेव । ( १२ ) क्षमां कुर्वन्तु । उपशाम्यन्त्वित्यर्थः । (१३) न प्रकटीकृतविरोधाः । मुक्तविरोधा इत्यर्थः ॥१४६॥ 'मैत्री मम 'स्वेष्विव सर्वसत्त्वे - वास्तां 'क्षितिस्वर्बलिवेश्मजेषु । "धर्मोऽजितो 'वैभववन्मया य-स्तं प्रीतचेता 'अनुमोदयामि ॥ १४७॥ 1. दुर्गस्य हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy