SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१५ सप्तदशः सर्गः 'सखीमिव स्वःशिवपद्मधाम्नो-निरीहतां 'मुग्धतया 'विहाय । दूतीमिवाँऽऽदत्य च “दुर्गतीनां, गृद्धि मयाऽऽदायि परिग्रहो यत् ॥१३८॥ (१) वयसीमिव । (२) स्वर्गापवर्गलक्ष्म्योः । (३) निस्पृहताम् । (४) मौग्ध्यात् । (५) त्यक्त्वा । (६) सन्देशहारिकामिव । (७) आदरपरीभूय । (८) दुष्टानां गतीनां नारकादीनाम् । (९) सर्वेषु वस्तुषु प्राप्तास्ते( प्राप्ते )षु काङ्क्षाम् । (१०) धनधान्यद्विपदचतुष्पदादिः । (११) गृहीतः-स्वीकृतः ॥१३८॥ 'मरुद्रुमान्मेरुरिवेन्द्रियाणि, 'देहीव बाणानि[व] पञ्चबाणः । मुखानिवाऽनङ्गरिपुश्च सम्यङ्-नाऽधारयं पञ्चमहाव्रतान्यत् ॥१३९॥ (१) कल्पवृक्षान् । (२) सुरगिरिः । (३) मनुष्य इव । (४) कामः । (५) शरान् । (६) वक्त्राणि । (७) ईश्वरः । (८) मनोवाक्कायैः त्रिकरणशुद्ध्या । (९) न धृतवान् । (१०) व्रतशब्दः पुंनपुंसके ॥१३९॥ 'निशाचरेणेव निशाशनं य-न्मया कथञ्चित्प॑विधीयते [स्म| 'कौसीद्यमाद्यन्मनसेव किञ्चि-च्छैथिल्यमालम्ब्यत यत्क्रियासु ॥१४०॥ (१) रात्रिचारिणा राक्षसेनेव । (२) रात्रिभोजनम् । (३) केनाऽपि मिथ्यात्वाज्ञानादिप्रकारेण । (४) कृतमाचरितम् । (५) आलस्येनोन्मत्तीभवच्चित्तेन । (६) शिथिलता -किञ्चित्कृतमकृतं करिष्यते वाऽग्रे इत्याद्यम् । (७) आश्रितम् । (८) अनुष्ठानेषु ॥१४०॥ 'प्रमादभाजा नियमा मया ये, 'बभञ्जिरे भ्रान्तिभृता भवेषु । छायाद्रुमा गण्डगलन्मदान्धं-भविष्णुनेवोद्भुरसिन्धुरेण ॥१४१॥ - (१) प्रमत्तत्वभाजा । (२) अभिग्रहाः । (३) भग्नाः । ( ४ ) भ्रमणीकारिणः, संसारेषुनानाभव-परंपरासु कर्मवैचित्र्याभ्राम्यतेत्यर्थः । (५) छाययोपलक्षितास्तरवो, येषां छाया कदाचिदपि परावृत्तिं नोपेति । अथवा पत्रपल्लवपुष्पफलप्रमुखशोभायुताः छायावृक्षाः । (६) कपोलयो निष्पन्नदानवारिभिरन्धं भवनशीलेन । (७) उत्कटगजेन ॥१४१॥ अपेक्षया पञ्चमहाव्रतानां, 'स्वर्भूधराणामिव भूधरेषु । 'अणुष्व॑हर्बन्धुमितव्रतेषु, मया विराद्धं “गृहमेधिना यत् ॥१४२॥ (१) सर्वविरतिव्रतानाम् । (२) अपेक्षया-महाव्रतेषु तु सर्वथैव सर्ववस्तुभ्यो विरमणं तस्मात्तानपेक्ष्य । (३) मेरूणामिव । (४) अन्यपर्वतेषु । (५) अणुषु-हस्वेषु । सर्वत्राऽपि देशतो विरमणत्वात् । (६) सूर्यप्रमितेषु-द्वादशसु । (७) भङ्गातिचारादिकरणेन । (८) गृहमेधिना सता ॥१४२॥ 1. ०तीनामृद्धि हीमु० । 2. प्राणीव हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy