SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः व्ययीकृता । (८) विक्रमार्केणेव ॥११५॥ प्रेक्ष्य प्रियं शक्रवशा 'अहिल्या - सक्तं 'समेताः क्षितिमीर्ष्ययेव । 'मृगीदृशो 'न्युञ्छनकानि यस्य, प्रायो व्यधू 'रूपकनाणकेषु(न) ॥११६॥ ( १ ) दृष्ट्वा । ( २ ) स्वभर्त्तारम् । अर्थादिन्द्रम् । ( ३ ) इन्द्राण्यः शक्रकान्ताः । ( ४ ) गौतमऋषिपल्यामहिल्यायामासक्तम् । (५) समागताः । (६) भूमण्डलम् । (७) भर्त्तरि विषयेऽसूयया । ( ८ ) स्त्रियः । ( ९ ) निर्मित्सतानि । (१०) सूरीश्वरस्य । ( ११ ) बाहुल्येन । (१२) रजतानां नाणकेन महमुंदिकाप्रमुखेण ॥ ११६॥ ॥११७॥ पुरीर्मपापामिव 'पञ्चवक्त्र - ध्वजो जिनोर्वीविभुरुन्नताह्वाम् । कृत्वा' पवित्रां 'चरणारविन्दैः कुर्वंश्चतुर्मासकमन्तिमं सः ॥११७॥ वाचंयमेन्दुर्निजमंल्पमयु- विंदांचकाराऽथ 'हृदा 'तदानीम् । 3 "स्वेनोपचेतुं पुनरेष पुण्य-मगण्यमैच्छद्द्द्रविणं धनीव ॥११८॥ युग्मम् ॥ (१) अपापानाम्नी नगरीम् । (२) महावीरजिन: । ( ३ ) उन्नत इति संज्ञां पुरीम् । ( ४ ) निजपादपद्मविन्यासैः । ( ५ ) पवित्रीकृत्य । (६) तद्भवे चतुर्मासकापेक्षया चरमम् । (७) सूरि : " ३११ (१) स्वकीयम् । (२) स्तोकम् । (३) जीवितकालम् । (४) अज्ञासीत् । (५) मनसा । ( ६ ) तस्मिन्प्रस्तावे । ( ७) आत्मना । (८) पुष्टं कर्त्तुम् । (९) धर्मम् । (१०) अतिशायिनम् । ( ११ ) वाञ्छति स्म । (१२) द्रव्यम् । (१३) व्यवहारीव ॥ ११८ ॥ युग्मम् ॥ 'संलेखनां 'तत्र 'तपोविचित्रां, स वृत्रशत्रुर्व्रतिनां वितेने । "विधित्सयेवोत्सुकितोऽन्तरात्म-शुद्धैर्बहिः स्त्रानमिवींऽङ्गशुद्धेः ॥११९॥ ( १ ) संलिख्यन्ते सन्तक्ष्यन्ते तुच्छीक्रियन्ते कर्माणि अनयेति संलेखना - तपोविशेष: । (२) उन्नतनगरे । ( ३ ) षष्ठाष्टमादिभिर्नानाप्रकाराम् । ( ४ ) यतीन्द्रः । ( ५ ) चक्रे । (६) कर्त्तुमिच्छया । ( ७ ) उत्कण्ठितः । ( ८ ) अन्तरात्मनो - जीवस्य शुद्धेर्निर्मलतायाः । (९) बाह्यस्नानमिव । (१०) बाह्यशरीरपवित्रीकरणतायाः ॥ ११९ ॥ 'प्राचीनसूरीन्द्र इव प्रणीय, संलेखनामेष विशिष्य सूरिः । "आराधनां प्रारभतेति शान्त-रसारविन्दैकविलासहंसः ॥१२०॥ Jain Education International (१) पूर्वाचार्य इव । (२) कृत्वा । ( ३ ) दुष्करतपोविशेषरूपाम् । ( ४ ) विशेषप्रकारेण । (५) आराध्यन्ते । सर्वपापपरित्यागेन पुराकृतानां दुरितानां च मिथ्यादुष्कृतेन त्रिधा सेव्यन्तेऽर्हदादयो 1. ०सक्तं क्षितावक्षमया किमेताः हीमु० । 2. जिनेन्द्रः पुनरुन्नता० । हीमु० । अस्य श्लोकस्य अन्तिमे द्वे चरणे न विद्येते मु० पुस्तके | 3. एतौ श्लोकौ हीमु० पुस्तके युग्मत्वेन न निर्दिष्टौ । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy