SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९६ श्री हीरसुन्दर' महाकाव्यम् (१) कोपेनोत्कटं दुष्टगजं सर्प वा । (२) समागतम् । (३) कोपं प्रापितः । (४) दुर्जनमिव । (५) कुटिलाशयं दुर्दान्तम् । (६) सागर श्रेष्ठी । (७) भयावहसमुद्रम् । (८) अवलोकितुम् । (९) लोचनेनाऽपि । (१०) समर्थीबभूव ॥३८॥ संवर्तवतंत्र तदा स्वपोत-लोकक्षयं 'प्रेक्षितुमक्षमः सन् । विलासवाप्यामिव वाद्धिमध्ये, यावत्स झम्पां प्रगुणः प्रदत्ते ॥३९॥ (१) प्रलयकाले इव । (२) समुद्रे । (३) तस्मिन्नवसरे । (४) निजवहनजनसंहारम् । (५) द्रष्टुमसमर्थः सन् । (६) क्रीडादीर्घिकायामिव । (७) समुद्रजलान्तः । (८) सम्पातपाटवं -जले पतनम् । (९) उत्साहवान् । (१०) ददाति ॥३९॥ कृष्टेव तद्भाग्यभरैस्तैदाऽऽवि-भूयाँभ्रमार्गेऽब्धिगभीरावा । पद्मावती वाचमिमांमुवाच, मा 'वत्स ! कार्षीरि है 'साहसं त्वम् ॥४०॥ (१) आकृष्याऽऽनीतेव । (२) सागरव्यवहारिसुकृतसमूहैः । (३) सागरे पतनसमये । (४) प्रकटीभूय । (५) गगने । (६) समुद्रवन्मन्द्रशब्दा । (७) नागेन्द्रस्य पत्नी । (८) वदति स्म । (९) इमामग्रे वक्ष्यमाणाम् । (१०) मा इति निषेधे । (११) हे पुत्र ! । (१२) समुद्रे । (१३) झम्पालक्षणं साहसम् । (१४) त्वं सर्वथा मा कार्षीः ॥४०॥ मध्येऽम्बुधेरेस्ति समस्तदुःख-पाथोधिमन्थावनिभृत्प्रभावः(वम्) । *निधानमंम्भोनिधिमेखलाया, इवाऽन्तरे पार्श्वजिनेन्द्रबिम्बम् ॥४१॥ (१) समुद्रस्य जलमध्ये । (२) विद्यते । (३) समस्तक्लेशसागरस्य मथने मन्थाचलस्य -मन्दराद्रेस्तुल्यमाहात्म्यम् । (४) निधिमिव । (५) भूमेमध्ये । (६) पार्श्वनाथमूर्तिः ॥४१॥ जलात्तैदानाय्य जनैः प्रपूज्य, संस्थापितं स्वे वहने धनेश !। उत्तालवातूलमिवाऽर्कतूलं, "विजं पुरै त हरति त्वदीयम् ॥४२॥ (१) समुद्रपानीयात् । (२) तत्पार्श्वबिम्बम् । (३) कर्षयित्वा । (४) पूजयित्वा । (५) रक्षितम् । (६) स्वकीययानपात्रे । (७) व्यवहारिन् ! । (८) त्वरितप्रवर्तमानपवनसमूह इव । (९) अर्कवृक्षस्य पिचुमिव । (१०) प्रत्यूहम् । (११) एतं जलदपटलादिरूपम् । (१२) पुरा हन्ति( हरति) । हरिष्यतीत्यर्थः । यावत्पुरायोगे भविष्यदर्थे वर्तमानेति' सूत्रेणाऽत्र पुरा हन्तीति हनिष्यतिप्रयोगः स्यात् । (१३) तव इमं त्वदीयम् ॥४२॥ मोद्घाटयेः स्वस्तरुपत्रपेटां, 'सम्प्रापीपपुरं पुनस्ताम् । 'परस्य पृथ्व्या इव वासवस्य, तत्रोऽजयोर्वीशितुरर्पयेस्त्वम् ॥४३॥ (१) मा विकाशीकुर्याः । (२) कल्पद्रुमपत्रघटितां मञ्जूषाम् । (३) अनुद्घाटितद्वारामेनाम् । 1. रैतद्धरति० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy