SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः कश्चिर्महेभ्यो व्यवहर्त्तुमैंब्धि - मध्याध्वना प्रास्थित 'सागराः । "स्य पुत्र जलधें विलोक्य, 'गृह्णाम्यहं तामिति किं वितर्क्स ॥३३॥ ( १ ) कोऽपि सागरनामा व्यवहारी । (२) व्यापारं कर्तुम् । ( ३ ) समुद्रमध्यमार्गेण । (४) प्रचलितः । (५) अत्र सागरे कुत्राऽस्ति । ( ६ ) लक्ष्मीः । ( ७ ) दृष्ट्वा । ( ८ ) तां स्वीकरोमि । ( ९ ) श्रियम् । (१०) विचार्य ॥३३॥ 'दुर्दैवयोगाज्जलधौ 'जजृम्भे, "तदा कुतश्चिज्जेलज ( द ) स्तमोवत् । "चिखेल ' योषेव तडित्तदङ्के "जगर्ज "मत्तेभ इवोत्कटं सः ॥३४॥ १४ ( १ ) अभाग्योदयात् । (२) समुद्रे । ( ३ ) प्रससार । ( ४ ) तस्मिन्नवसरे । समुद्रमध्यागमनवेलायाम् । ( ५ ) मेघ: । ( ६ ) अन्धकार इव । (७) क्रीडति स्म । ( ८ ) वनितेव । ( ९ ) विद्युत् । (१०) मेघोत्सङ्गे । ( ११ ) गर्जति स्म । ( १२ ) मदोद्धतगज इव । (१३) दुःश्रवम् । (१४) मेघः ॥३४॥ ॥३७॥ 'ततोऽहिकान्तः परिवर्त्तवात, इव प्रवृत्तः परितः पयो । कपोतपोता इव 'तस्य 'पोता, "निपेतुर्रुत्पत्य " नभस्यैधस्तात् ॥३५॥ (१) मेघप्रसरणानन्तरम् । ( २ ) पवनः । ( ३ ) कल्पान्तवात इव । ( ४ ) प्रसृतः । (५) सर्वत्र । (६) समुद्रमध्ये । (७) पारापतबालका इव । (८) समुद्रव्यवहारिणः । (९ ) वाहनानि । (१०) पतन्ति स्म । ( ११ ) उच्चैर्गत्वा । ( १२ ) आकाशे । (१३) अधः समुद्रजले || ३५ ॥ 'रङ्गत्तरङ्गावलिंरम्बुराशे - रालम्बमानम्बरमेम्बुपूरैः । राजी 'गिरीणामिव तुङ्गिमान- माबिभ्रती प्रादुरभूत्तदानीम् ॥३६॥ २९५ (१) प्रचलत्कल्लोलमाला । ( २ ) जलधे: । ( ३ ) आश्रयन्ती । ( ४ ) गगनम् । (५) जलप्लवैः । (६) शैलश्रेणी । (७) अत्युच्चभावम् । ( ८ ) धारयन्ती । ( ९ ) प्रकटीभूता । ( १० तस्मिन्नवसरे ॥ ३६ ॥ 'पाठीनपीठाण्डजन [क्रचक्र] -कुम्भीरपुञ्जः प्रकटीभवद्भिः । 'वन्यैरिवऽरण्यमेगण्यहिंस्त्रै- 'भयानकोऽम्भोधिरभूत्तदाऽस्य ॥३७॥ (१) पाठीनपीठा मत्स्यविशेषाः, अण्डजाः सामान्यमत्स्याः, नक्रचक्राः, कुम्भीरा मगरजातयस्तेषां व्रजैः । (२) दृग्गोचरमागच्छद्भिः । (३) वनभवैः । (४) अन्वीम् । (५) गणनातीतैर्हिसनशीलसत्त्वैः व्याघ्रसिंहशार्दूलशरभादिजीवै: । ( ६ ) भयङ्करः । ( ७ ) सागरव्यवहारिणः 'क्रोधोद्धतव्यालमिंवोपयातं, 'प्रकोपितं दुष्टमिवाऽथ 'चण्डम् | ७ स "सागरो भैरवसागरं तं, 'द्रष्टुं न 'दृष्ट्याऽपि यदा शशाक ॥३८॥ 1. जलधेर्निभल्य हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy