________________
२९४
श्री हीरसुन्दर' महाकाव्यम् इर्वाऽऽत्मदर्शान्धरणीन्दिरायाः क्वचित्तटाकांश्च पयःप्रपूर्णान् । 'मित्राणि सुत्रामपुरः किमंत्र, श्रीवासवेश्मानि पुनः पुराणि ॥२८॥ हल्लेखितामांकलयद्भिरांत्मा-वतंसतां नेतुमिदंपदाब्जम् । 'श्राद्धैरिवाऽनेकजनैः प्रणम्य-मानः स पश्यन्फ्रेंचचाल मार्गे ॥२९॥ त्रिभिर्विशेषकम् ।।
(१) कस्मिन्नपि प्रदेशे । (२) देववनस्य । (३) वनसमूहान् । ( ४ ) पुष्पैर्देवैश्च रम्यान् । (५) प्रवाहानिव । (६) गङ्गायाः । (७) नदीः । (८) निर्मलनीराः ॥२७॥
(१) दर्पणानिव । (२) भूमिलक्ष्याः । (३) जलभृतान् । (४) अमरावत्याः । (५) सुहृदः । (६) भूमण्डले । (७) लक्ष्मीवसनगृहाणि ॥२८॥
(१) उत्कण्ठाम् । (२) दधानः । (३) स्वस्य शेखरभावम् । (४) प्रापयितुम् । (५) सूरिचरणकमलम् । (६) श्रावकैरिव । (७) बहुभिरन्यजनैः । (८) दृग्विषयीकुर्वन् । (९) प्रस्थितः ॥२९॥ त्रिभिर्विशेषकम् ॥
क्रमद्वयीचङ्क्रमणक्रमेणा-ऽतिक्रम्य शक्रों व्रतिनां स मार्गम् । वस्वोकसारावरजां किमंत्रा-ऽजयाभिधानं पुरमाँससाद ॥३०॥
(१) चरणयुगलेन चरणपरिपाट्या । (२) उल्लङ्घय । (३) सूरीन्द्रः । ( ४ ) पन्थानम् । (५) धनदनगर्या लघुभगिनीमिव । (६) अत्र-द्वीपसमीपभूमौ । (७) अजयाभिधानं नगरम् । (८) प्राप ॥३०॥
तत्रोऽजयोर्वीरमणस्य पिण्डी-भवद्यशः किं शशिजित्वरश्रि । सूरीन्दरालोकयति स्म चैत्य-मचिन्त्यमाहात्म्यजिनाङ्किताङ्कम् ॥३१॥
(१) अजयपुरे । (२) अजयनामराजस्य दशरथजनकस्य । 'अधुनाऽजयभूपालभाग्येनेयमिहाऽऽगता' इति शत्रुञ्जयमाहात्म्ये । (३) पिण्डतां गच्छत् । (४) चन्द्रचन्द्रिकाजयनशीलशोभम् । (५) हीरसूरिः । (६) पश्यति स्म । (७) प्रासादम् । (८) चिन्तयितुमशक्यं -विचारगोचरातीतं माहात्म्यं प्रभावो यस्य, तादृशेनाऽजयपार्श्वनाथबिम्बेनाऽऽकलित उत्सङ्गो मध्यं वा यस्य ॥३१॥
'प्रीत्या प्रणत्योऽजयपार्श्वमंत्रों-ऽभिष्टुत्य वृत्रारिरिव व्रतीन्द्रः ।
अकीर्तयत्वाप्युपविश्य तस्य , माहात्म्यमित्यङ्गभृतां पुरस्तात् ॥३२॥
(१) हार्दैन । (२) नमस्कृत्य । (३) अझाराभिधपार्श्वबिम्बम् । (४) प्रासादे । (५) स्तुत्वा । (६) शक्र इव । (७) सूरिः । (८) उवाच । (९) बहिर्धर्मशालायाम् । (१०) अजयपार्श्वमहिमानम् । (११) इत्यग्रे वक्ष्यमाणम् । (१२) जनानामग्रे ॥३२॥ 1. व्यन्पुरतोऽजिहीत हीमु०। 2. रजामिवाऽत्रा० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org