SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः २९१ मोक्तुम् । (७) स्वकीयं वनस्पतिभावम् । (८) स्वर्गादिकाम् । (९) मनोज्ञाम् । (१०) प्राप्तुम ॥११॥ 'एते मिथः प्रीतिपरीतचित्ताः, 'सिंहेभमुख्या अपि 'मुक्तवैराः । 'तिर्यग्भवेऽपि स्पृहयेव सिद्धेः, सिद्धाचलेन्द्रं परिशीलयन्ति ॥१२॥ (१) वन्यसत्त्वाः । (२) परस्परम् । (३) स्नेहव्याप्तमनसः । (४) सिंहगजप्रमुखाः । (५) त्यक्तान्योन्यविरोधाः । (६) तिरश्चां जन्मन्यपि । (७) वाञ्छयेव । (८) मोक्षस्य, अन्यस्य वा मन्त्रयन्त्रस्वर्णादिसिद्धेरीहया । (९) शत्रुञ्जयशैलं सिद्धं पुरुषं वा । (१०) सेवन्ते ॥१२॥ 'धात्राऽत्रं 'विश्वाचलचारिमश्रीः, पिण्डीकृतैकत्र 'दिदृक्षतेव । "इत्यूहमानेन "गिरीन्द्रलक्ष्मी, "समीक्षमाणेन मुनीश्वरेण ॥१३॥ 'शत्रुञ्जयोर्वीधरसन्निधाने, शत्रुञ्जया शैवलिनी न्यभालि । परांहसा स्वं मलिनं विभाव्य, पुत्रीवँ जह्नोः पवितुं समेता ॥१४॥ पञ्चभिः कुलकम् । (१) विधिना । (२) अत्र-जगति । (३) सर्वेषां विश्वस्य वा पर्वतानां चारुत्वलक्ष्मीः । (४) पिण्डतां प्रापिता । (५) एकस्मिन्स्थाने । (६) द्रष्टुमिच्छता । (७) अमुना प्रकारेण । (८) वितर्कं कुर्वता । (९) सूरिणा । (१०) शत्रुञ्जयशोभाम् । (११) पश्यता ॥१३॥ (१) शत्रुञ्जयशैलसमीपे । (२) शत्रुञ्जयनाम नदी । (३) दृष्टा । (४) समागतान्यजनसङ्गमाज्जातपापेन । (५) आत्मानम् । (६) मलिनं ज्ञात्वा । (७) गङ्गा । (८) पवित्रीकर्तुं समेता ॥१४॥ पद्मानि यस्यां 'व्यलसन्मुंखानि, पयःसुरीभिः 'प्रकटीकृतानि । अमानमाहात्म्यमहीधरेन्द्र-दिदृक्षयेव 'स्मितनेत्रपत्रैः ॥१५॥ (१) कमलानि । (२) शत्रुञ्जयायाम् । (३) विरेजुः । (४) वदनानि । (५) जलदेवताभिः । (६) जनदृग्गोचराणि कृतानि । (७) प्रमाणातीतो महिमा यस्य, तादृशस्य शत्रुञ्जयस्य द्रष्टुमिच्छया । (८) विकचनयनदलैः ॥१५॥ नेदृक्परं तीर्थमुदेति 'मुक्ति-क्षेत्रं त्रिलोक्यामपि तत्समीपे।। शत्रुञ्जयासिन्धुमिषेण रेखा-ऽऽचिख्यासयेतीव कृता विधात्रा ॥१६॥ (१) ईदृशं शत्रुञ्जयतुल्यम् । (२) अपरम् । (३) जागर्ति । (४) मुक्तिस्थानकम् । (५) जगत्त्रयेऽपि । (६) शत्रुञ्जयपाइँ । (७) नदीकपटात् । (८) कथयितुमिच्छया । (९) इत्यमुना प्रकारेण । (१०) एतस्य सदृशं परं तीर्थं नास्तीत्यतोऽयमेव रेखावान् । तस्मादस्य समीपे शत्रुञ्जया सरिद्रूपा विधिना रेखा कृतास्तीति ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy