________________
२९०
श्री हीरसुन्दर' महाकाव्यम् (१) निश्चयं कृत्वा । अवश्यं मया यात्रा कार्येति निश्चयः । (२) मनसि । (३) अजयनाम्ना दशरथपित्रा राज्ञा स्थापितस्याऽजयपार्श्वस्य । अधुना 'अझारो पार्श्वनाथ' इति प्रसिद्धस्य । (४) शत्रुञ्जयशैलस्येव । (५) सूरिः । (६) इत्याशयेन द्वीपसङ्घस्य विज्ञप्तिम् । (७) मानयति स्म । (८) सेनापतिर्नुप इव । (९) चलितः । (१०) पादलिप्तपुरात् ॥६॥
'तत्प्रक्रमोपस्थितयात्रिकाणां, तदाऽऽवलीभिर्ववले, "गिरीन्द्रात् ।
अम्भोधिवेलाभिरिवोपकण्ठ-गिरेंर्गभीरारवबन्धुराभिः ॥७॥
(१) शत्रुञ्जये यात्रासमये समागतानां जनानाम् । (२) सूरिप्रस्थानसमये । (३) श्रेणीभिः। (४) पश्चादव्याघुटितं-स्वस्वपुरं प्रति प्रस्थितम् । (५) शत्रुञ्जयात् । (६) समुद्रजलकल्लोलमालाभिः । (७) वेलाशैलात् । (८) मन्द्रध्वनिभिः । यात्रिकश्रेणी[भिरपि शत्रुञ्जयसूरिप्रशंसास्तवादिगम्भीर-शब्दै रम्याभिः ॥७॥
मुहः प्रसर्पन्पैथि कण्ठपीठं, विभुज्य पारीन्द्र इवाऽलुलोके । उवाह सौहित्यमसौ न दर्श-दर्श पुनः "सिद्धधराधरं तम् ॥८॥
(१) वारं वारम् । (२) प्रचलन् । (३) मार्गे । (४) वक्रीकृत्य “गिरा विभुरि विभुज्य कण्ठ" मिति नैषधे । (५) केसरीव । (६) पश्यति स्म । (७) दधौ । (८) तृप्तिम् । (९) दृष्ट्वा दृष्ट्वा । (१०) शत्रुञ्जयगिरिम् ॥८॥
'एतां धरित्री त्रिजगत्पवित्री-कर्जी सवित्रीमिव शर्मदात्रीम । स्वजन्मभूमीमिव भूस्पृशो मे, मोक्तुं मनो नोत्सहते कथञ्चित् ॥९॥
(१) शत्रुञ्जयसम्बन्धिनीम् । (२) भूमीम् । (३) त्रिभुवनपावित्र्यकारिकाम् । (४) जननीमिव । (५) सुखदायिनीम् । (६) आत्मनो जन्मस्थानकमिव । (७) भूचरस्य । (८) मे जनस्य च । (९) विहातुम् । (१०) उत्साहं कुरुते । (११) केनापि प्रकारेण ॥९॥
कदम्बलौहित्यकढंकताल-ध्वजादिकूटैः कटकैरिवैषः । 'सगर्वगन्धर्वगजेन्द्रगर्जेः, 'श्रितोऽस्ति शत्रुञ्जयभूधरेन्द्रः ॥१०॥
(१) कदम्बकादिशिखरैः । (२) सैन्यैरिव ।(३) गीतकलाभिः वेगातिशयेन च साहङ्काराः किन्नरा अश्वाश्च करिवराश्च ते वा तेषां च गर्जाः ध्वनिविशेषा येषु । (४) आश्रितः । (५) शत्रुञ्जयनामा गिरीन्द्रः, रिपुजित्वरराजेन्द्रश्च ॥१०॥
'प्रपूज्य पुष्पैः 'किसलैः फलैश्च, यो वृक्षलक्षैः क्षितिभृन्महेन्द्रः ।
उपास्यते त्यक्तुमिव स्ववान-स्पत्यं गतिं वल्गुमाधिगन्तुम् ॥११॥
(१) पूजयित्वा । (२) कुसुमैः । ( ३) पल्लवैश्च । (४) गिरिराजः ।(५) सेव्यते । (६) 1. ०वात्मवान० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org