SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८८ श्री हीरसुन्दर' महाकाव्यम् १२सिद्धक्षेत्रमतो १३निगद्यत इदं चेदीहते "मानसं, सिद्धि वस्तदिह स्वयं वसति सा सत्सङ्गमाकाङ्क्षिणी ॥१३७॥ (१) शत्रुञ्जये । (२) अनन्तास्तीर्थकृतः । (३) अनन्तैः साधुभिः सार्द्धम् । ( ४ ) मुक्ति गताः । (५) शुक्लध्यानजुषः । (६) प्रणिधानैः । (७) अनलैरिव । (८) काष्ठव्रजमिव । (९) दग्ध्वा । (१०) कर्मसमूहम् । (११) अस्मात्कारणात् । (१२) सिद्धानां क्षेत्रं स्थानंसिद्धक्षेत्रम् । (१३) कथ्यते । (१४) यदि कामयते । (१५) चित्तम् । (१६) मोक्षलक्ष्मीम् । (१७) वो-युष्माकम् । (१८) तत्-तर्हि । (१९) इह-शत्रुञ्जये । (२०) सा-मोक्षलक्ष्मीरात्मनैव निवसति । (२१) उत्तमैः समं सङ्गमस्य स्पृहयालुः ॥१३७॥ इत्यद्वैतप्रभावं विमलशिखरिणो भाषमाणो विशिष्य, श्रीमत्प्राचीनसूरीश्वर इव भगवानङ्गभाजां समाजे । सिद्धक्षेत्रेऽवतस्थे कतिचन दिवसान् किं न सिद्धो भविष्णु; स्वेन श्रीतीर्थभर्तुः पदपरिचरणानन्दसान्द्रो मुनीन्द्रः ॥१३८॥ इति पं.देवविमलगणिविरचिते हीरसौभाग्य(सुन्दर)नाग्नि महाकाव्ये सङ्घागमन-यात्राकरणमाहात्म्यवर्णनो नाम पञ्चदशः (षोडशः) सर्गः ॥१५ (१६) || ग्रं० २९३ ॥ (१) अमुना प्रकारेण । (२) असाधारणमहिमानम् । (३) विमलाचलस्य । (४) कथयन् । (५) विशेषप्रकारेण । (६) पूर्वाचार्य इव । (७) हीरविजयसूरिः । (८) भव्यानाम् । • (९) सभायाम् । (१०) शत्रुञ्जये । (११) कियत्सङ्ख्याकान् । (१२) वासरान् । (१३) तिष्ठति स्म । (१४) मुक्तो भवनशीलः । अथ विद्यामन्त्रतन्त्रसिद्धिप्रमुखैः कृत्वा सिद्धः, सिद्धपुरुषो भवितुमिच्छुः सर्वसिद्धिमानित्यर्थः । (१५) स्वेनाऽऽत्मना । (१६) ऋषभदेवस्य । (१७) चरणसेवो-त्पन्नप्रमोदेन स्निग्धः प्रमोदमेदुरः ॥१३८॥ पञ्चदशः (षोडशः) सर्गः ॥३९२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy