SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८७ षोडशः सर्गः (१) शाश्वता मन्दरादयः पर्वतास्तद्वत् । (२) न विद्यते आगमिष्यत्काले कदाप्यन्तो यस्य, तावन्तं कालं यावत्स्थायुकः-स्थास्त्रः । (३) कालक्रमात्-समयपरिपाट्या । (४) चन्द्र इव । (५) वृद्धि क्षयं च ॥१३२॥ 'तालध्वजढङ्काभिध-कदम्बलौहित्यरैवताद्यचलाः । विलसन्महिमानोऽमी, यत्प्रतिकाया इवाऽऽभान्ति ॥१३३॥ (१) ऐते पञ्चाऽपि शैलाः शत्रुञ्जयस्य मुख्यशि[ख]राणि । (२) शत्रुञ्जयसदृशमाहात्म्याः । (३) प्रतिबिम्बानीव ॥१३३॥ 'माहात्म्यमेतस्य समग्रमेकै-कस्याऽपि शृङ्गस्य कदाऽपि वक्तुम् । प्रभुर्भवेत्कोऽपि तदाप्त एव, तरीतुमब्धेरिव वारि पोतः ॥१३४॥ (१) महिमानम् । (२) शत्रुञ्जयस्य । (३) एकस्याऽपि शिखरस्य । (४) कोऽपि वक्तुं न प्र[भ]वेत् । यदि कदाचिन्महिमानं वक्तुं समर्थीभवेत्स तीर्थकृदेव, नान्यः । (५) जलधिजलं तरीतुं कोऽपि नालम् । यदि समर्थस्तदा यानपात्रम् ॥१३४॥ तदत्र प्राप्यतेऽनल्पं, यद्वस्तु क्वापि नाऽऽप्यते । मेरौ न सन्त्यदभ्रां किं, दुष्प्रापाः स्वर्द्वमा मरौ ॥१३५॥ (१) तत्तत्प्रसिद्धमौषधी-रत्न-रसकूपिकादि । (२) बहु-पदे पदे । (३) अन्यत्र । (४) यन्नाम्नाऽपि न श्रूयते । (५) मेरुगिरौ । (६) किं कल्पद्रुमा बहवो न सन्ति । (७) ते मरुस्थल्यां नाम्नाऽपि कदाचित् श्रूयते न हि ॥१३५॥। षष्ठः सप्तभिरष्टमाष्टमयुतैर्यस्मिन्कृतैर्निजलै स्तार्तीयीकतया मिते 'किल “भवे प्राप्नोति सिद्धि सधीः । यस्मिन्नार्षभिकारितां मणिमयी मूर्ति जिनेन्दो म स्कुर्वन्स्वर्णगुहागौमपि भवेदेकावतारी भवे ॥१३६॥ (१) उपवसनद्विकैः । (२) सप्तसङ्ख्यैः । (३) अष्टमेनोपवासत्रिकेण सहितैः । (४) पर्वते । (५) पानीयरहितैश्चतुर्विधाहारप्रत्याख्या[न]युतैः । (६) त्रयाणां सङ्ख्या पूरणस्तृतीयस्तृतीय एव-तार्तीयीकः । तीयादिकण् स्वार्थे वा वक्तव्यः, तस्य भावस्तार्तीयीकता, तया । किल-इति पूर्वा[चार्यपरम्परया बृहद्ग्रन्थवाक्यैः । जनने-तृतीये भवे इत्यर्थः । (७) गिरौ । (८) भरतचक्रिकारिताम् । (९) रत्नमयीम् । (१०) ऋषभप्रतिमाम् । (११) प्राणमन् । (१२) स्वर्णनाम्न्यां गिरिकन्दरायां तिष्ठन्तीम् । (१३) पुनरन्यार्थे । (१४) एकमेव जन्म यस्य, तादृग्भवेत् ॥१३६॥ 'अत्रोऽनन्तजिना अनन्तमुनिभिः 'सिद्धा विशुद्धाशया, ध्यानैर्वह्निभिरिन्धनप्रकरवनिर्दह्य कर्मव्रजम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy