SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८४ तेषामदृश्यमानत्वादिति ॥ ११९ ॥ श्री हीरसुन्दर' महाकाव्यम् 'राकामृगाङ्का इव यत्र 'पद्मा - करा 'रमां काञ्चन 'चिव स्म । कुण्डार्न्यखण्डान्यपि नागगेहा-पीयूषकुण्डानि किमुद्धृतानि ॥१२०॥ (१) पूर्णिमाचन्द्रा इव । ( २ ) तटाका: । ( ३ ) लक्ष्मीम् । ( ४ ) असाधारणाम् । (५) पुष्णन्ति स्म । (६) अभग्नानि समस्तानि च । (७) पातालात् । ( ८ ) अमृतकुण्डानि । (९) गृहीतानि । पाताले मृतकुण्डानि सन्तीति श्रुतिः ॥ १२० ॥ । 'कलितललितरङ्गत्तुङ्गतारङ्गसङ्गी-मिलदलिकुलकेलिस्मेरदम्भोजपुञ्जः श्रियंमयति तटाकैश्चिलणाख्योऽत्र नन्दी- सर इव देनुजारिश्रेणिभिः सेव्यमानः ॥१२१॥ 'क्वचिदुपरिकपर्दिप्राक्सर: पालिशालि - स्मितशिखरिशिखाग्रस्थायुकानेकपक्षि । विलसति विमलाद्रौ स्वां जलाधारभावा- भ्युदितजगदकीर्त्तिं हन्तुमेत्य स्थिते किम् ॥१२२॥ युग्मम् ॥ " (१) विधृता मनोज्ञाः प्रचलन्त उच्चैस्तरास्तारङ्गास्तरङ्गसमूहास्तेषां सङ्गोऽस्त्यस्येति मकरन्दपानार्थमागच्छतां भ्रमरवृन्दानां क्रीडा यत्र तादृग्विकसत्कमलव्रजो यत्र । ( २ ) प्राप्नोति । ( ३ ) चिल्लणाभिधसरः । ( ४ ) देवपद्माकर इव । (५) सुरराजीभिरुपास्यमानः । क्रीडार्थम शेषः ॥१२१॥ (१) कस्मिन्नपि स्थाने शत्रुञ्जयोर्ध्वभूमौ कपर्दिसरोवरम् । (२) पालौ शोभनशीलास्तथा मेरा ये तरवस्तेषां शाखाग्रेषु वसनशीला अनेकजातीया विहङ्गमा यत्र । ( ३ ) भाति । (४) स्वकीयाम् । ( ५ ) प्रधाननिर्देशाद् डलयोरैक्याज्जाड्या श्रयत्वेनोत्पन्नां विश्वत्रयेऽप्यकीर्त्तिम् । (६) निवारयितुम् । (७) समागत्य । (८) द्वावपि तटाकौ शत्रुञ्जये वसतः स्म चिल्लणाख्यः कपर्दिनामा च ॥१२२॥ युग्मम् ॥ 'स्फुटमिव घटितानां स्फटिकाश्मव्रजानां क्वचन खनिरपूर्वा तेन्दुलानां विभाति । उदयति 'किल'दृष्टिः (ष्टेः ) 'साऽऽदिमातुः पुरस्तादिव 'शतधृतिपुत्र्याः "केसराङ्करराजी ॥१२३॥ Jain Education International , (१) प्रकटं यथा स्यात्तथा । ( २ ) निर्मितानाम् । (३) स्फटिकोपलगणां(नाम्) । (४) खानि: । (५) तण्डुलानाम् । (६) किलेत्येवं श्रूयते दृश्यते च । (७) प्रकटीभवति । (८) दृष्टेरग्रे । (९) सा तन्दुलखानि: । (१०) मरुदेवायाः । (११) अग्रे । मरुदेवीदृष्टेः पुरस्तन्दुलखनिरस्तीति । ( १२ ) सरस्वत्या: । (१३) काश्मीरदेशे ब्राह्म्या दृशोः पुरस्तात् कुङ्कुमप्ररोहश्रेणीव ॥१२३॥ 1. ० मानम् हीमु० । 2. स्थितं हीमु० 1 3. वेधसा स्फाटिकानां हीमु० । 4. ०तण्डु० हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy