SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २८० श्री हीरसुन्दर' महाकाव्यम् जय 'प्रकटयन्थो रविरिवाऽथ मथ्नंस्तमः, "कुदृग्भिरिव 'कौशिकैर्जगति दुर्निरीक्ष्यः पुनः । 'गजेन्द्र इव वज्रिणः स्फुरदखण्डशौण्डीरिमा, " मृगारिरिव "निर्भयः परिभवन्कुरङ्गान्पुनः ॥१०३॥ (१) प्रकटीकुर्वन् । (२) मार्गान् । (३) दलयन् । (४) अज्ञानं ध्वान्तं च । (५) कुपाक्षिकैः । (६) घूकैः । (७) दुःखेन निरीक्षितुं योग्य: । ( ८ ) ऐरावण इव । ( ९ ) जगति विस्फूर्ति गच्छन्पूर्णबलः । (१०) केसरीव । ( ११ ) भयरहित: । (१२) कुत्सितान् रङ्गान्, कुमतानि मिथ्यात्वादीनि वा परिभवन् मृगांश्च ॥ १०३॥ जयोऽनिमिषसानुमानिव सुजातरूपः पुनः, प्रभञ्जनभरैः कथञ्चन न कम्प्रभावं भजन् । सुधांशुरिव बोधयन्कुवलयं 'विलासैर्गवां, "समुल्लसित गौरिमा “कलितशीतलेश्यः पुनः ॥१०४॥ (१) मेरुरिव । ( २ ) शोभनमुत्पन्नं रूपं स्वर्णं च यस्य । ( ३ ) प्रकर्षेण भञ्जना उपमर्दना व्याघातकारिण उपसर्गाः प्रतिकूलदेवादयो वा तेषां गणैश्चालयितुमशक्यः । न मनो ध्यानभेदमाश्रयन् । ( ४ ) चन्द्र इव । (५) प्रतिबोधयन् विकाशयंश्च । ( ६ ) भूमण्डलं उत्पलं च । (७) वाचां चन्द्रिकानां च । ( ८ ) विस्तारै: । ( ९ ) उल्लसद्गौरत्वं यस्य । "गौरं तु पीतश्वेतयोः " । ( १० ) धृता शीतला लेश्या शैत्यं च येन ॥१०४॥ जय 'प्रशमयन्मनोभवभयं महाबोधिवत् "कुदृक्क मलकाननोन्नमदकाण्डचण्डाम्बुदः । " सलील दलिताखिलप्रबलदोषदोषातम: स्फुरद्विमलकेवलाम्बुरुहबन्धुबिम्बोदयः ॥ १०५ ॥ (१) निर्दलयन्, यमातिथिं कुर्वन् । ( २ ) स्मरवीरम् । (३) बौद्ध इव । ( ४ ) कुमतान्येवाऽम्बुजानां वनानि, तत्रोन्नतीभवन्नाडम्बरीभवन्नप्रस्तावदुर्द्धरमेघ इव । "बालातपमिवाब्जाना-मकालजलदोदयः" इति रघुवंशे । तथा- "विद्राणपङ्कजसरसि जलदानेहसी "ति चम्पूकथायाम् । (५) लीलया सहितं यथा स्यात्तथा विध्वस्तानि समग्रा उत्कटा दोषा अष्टादशसङ्ख्याकास्त एव रात्रिसम्बन्धिध्वान्तानि येन तादृशो दीप्यमानो निर्मलो लोकालोकप्रकाशकृत्केवलज्ञानरूपः मार्तण्डमण्डलस्याऽभ्युदयो यस्य ॥ १०५ ॥ Jain Education International asमृतविभूतिभाग्धंन इवाऽतिंधीरध्वनि"निरञ्जनतयोदितो "जलजवँद्विशुद्धाशयः । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy