________________
षोडशः सर्गः
'मृगाङ्ककरसङ्गमक्षरदमन्दपाथः प्लवै
`र्यदुच्चशिखेरं तमीमणिमणीगणैर्निर्मिर्तम् ।
"रजोभिरवगुण्ठितं प्रबलगन्धवाहव्रजै
"र्वपुः पवितुमात्मनो जिनगृहं निशि 'स्नाति किम् ॥७७॥
( १ ) चन्द्रकिरणसङ्गमात्पतदविरलजलपूरैः । ( २ ) प्रासादस्य गगनसङ्गिशृङ्गम् । (३) चन्द्रकान्तरत्ननिर्मितम् । (४) धूलीधूसरितम् । (५) उत्कटपवनप्रकरैः । ( ६ ) शरीरम् । (७) पवित्रि( त्री )कर्त्तुम् । ( ८ ) स्वस्य । ( ९ ) रात्रौ । (१०) स्नानं करोति ॥७७॥
'स्फुटस्फटिककल्पिता 'क्वचन 'जाह्नवीवाऽवनी,
क्वचिन्मेरकताङ्किता "स्थिरजला यमीवाऽजनि । कृतारुणमणीगणैः "किमुत "कुमैरेचिता,
क्वचिद्विकचचम्पकैः "परिचितेव चन्द्राञ्चिता ॥७८॥
( १ ) प्रकटं यथा स्यात्तथा श्वेतरत् रचिता । (२) कुत्रापि । ( ३ ) गङ्गेव । ( ४ ) भूमी । (५) नीलमणिनिर्मिता । ( ६ ) अचपलसलिला । (७) यमुनेव । (८) पद्मरागैः । ( ९ ) कृता । निर्मितेत्यर्थः । ( १० ) उत्प्रेक्ष्यते । ( ११ ) घुसृणै: । ( १२ ) पूजिता । (१३) स्मितचम्पककुसुमैः । (१४) सहितेव । (१५) सुवर्णेन निर्मिता ॥७८॥ 'सुरासुरनरस्फुरन्मिथुनचारुचित्रव्रजः,
पोष सुषमा जिनावसथमण्डपस्याऽन्तरे । "जगत्त्रयमिवऽऽगतं विमलशैलयात्राकृते,
Jain Education International
स्थितं किमतिभावतः पुर्नरिहाऽर्हतः सन्निधौ ॥७९॥
( १ ) देवदानवमानवानां शोभां प्राप्नुवतां मिथुनानां युगलानां चारूणि चित्राणि आलेख्यानि, तेषां गणः । ( २ ) पुष्णाति स्म । ( ३ ) सातिशायिनीं शोभाम् । ( ४ ) प्रासादमण्डपस्य मध्ये । (५) त्रैलोक्यम् । (६) समेतम् । (७) शत्रुञ्जयस्य यात्रार्थम् । (८) अधिकवासनात् । ( ९ ) इह प्रासादे । (१०) भगवत्समीपे ॥ ७९ ॥
'वरीतुमृताह्वयमिह 'पतिवरां कन्यकां,
२७३
स्वयंवरणमण्डपे किमुँपजग्मिवांसः समम् ।
'जिनेन्द्रग्रहमण्डपे 'बभुरंनल्पशिल्पीकृताः,
"सुरासुरधरास्पृशां समुदया "ददन्ते मुदम् ॥८०॥
(१) पाणौ ग्रहीतुम् । (२) मुक्तिनाम्नीम् । ( ३ ) इह चैत्ये । ( ४ ) स्वयंवराम् । (५) 1. ०खरात्तमी० हीमु० । 2. ०तात् हीमु० । 3. लसदन० हीमु० ।
For Private & Personal Use Only
www.jainelibrary.org