SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० श्री हीरसुन्दर' महाकाव्यम् (१) जगत्सु-त्रिभुवने सर्वपर्वतानां जयनशीलम् । (२) माहात्म्यैः । (३) पर्वतपरम्पराभिः । (४) शैलानां नवीनं चक्रवर्तिनम् । (५) शत्रुञ्जयम् । (६) आत्मनां लघूनि शिखराणि, तैः । राजानो हि चक्रवर्तिनं ज्ञात्वा स्वस्वबालनन्दनांस्तत्सेवार्थं प्रेषयन्तीति स्थितिः । (७) लघुभिः शृङ्गैः । (८) प्रासादस्याऽतिशयेनोच्चं यच्छिखरं तत्राऽऽश्रयो येषाम् ॥६६॥ धनादि जगदीहितं प्रभविताऽस्मि दातुं पुनः, ___ 'शिवादिकमलाकरं प्रणय मां प्रभो ! त्वामिव । इतीव जगदीश्वरं गदितुमुँत्सुकः स्वर्घटः, समेत्य "जिनसद्मनः शिखरसंस्थितः सेवते ॥६७॥ (१) द्रव्यभोज्यवस्त्राभरणादि जगज्जनानां कामितम् । (२) समर्थोऽस्मि । (३) मोक्षलक्ष्मीप्रमुखसुखकारिणम् । (४) कुरु । (५) त्वद्वत् । (६) ऋषभदेवम् । (७) विज्ञप्तुम् । (८) उत्कण्ठितः । (९) कामकुम्भः । (१०) आगत्य । (११) प्रासादस्य । (१२) शृङ्गे वसन् । (१३) भजति । अर्थाज्जिनम् ॥६७॥ विधास्यति विभोरेहर्निशमुंपास्तिमभ्येत्य यः, स मद्वद॑मृतस्फुरन् परि संस्थितिं लप्स्यते । 'विसृत्वरविनिःसरत्करभरैरिँदै 'प्राणिनां, 'पुरः प्रवदतीव यत्कनकक्लृप्तकुम्भः स्वयम् ॥६८॥ (१) करिष्यति । (२) दिनं दिनं प्रति । (३) सेवाम् । (४) समीपमागत्य । (५) स पुमान् । (६) अहमिव । (७) अमृते-मोक्षे दीप्यमानः । (८) जगतामप्युपरि संस्थानमावासं प्राप्स्यति । अपरोऽप्यर्थलेशः-पानीयेन पूर्णः सन् जनमस्तके स्थिति लप्स्यते । (९) प्रसरणशीलानां निर्गच्छतां किरणानां हस्तानां च गणैः । (१०) जनानाम् । (११) एतत्पूर्वोक्तम् । (१२) अग्रे। (१३) कथयतीव । (१४) सुवर्णनिर्मितकलशः ॥६८॥ विभाव्य भुवनत्रये स्वविभवाङ्ककारव्रजा विजेतुमनसाऽमुना किमु जिनेशितुः सद्मना । 'सपत्ननिवहस्मयाम्बुनिधिमाथमन्थाचलं, 'शिरःशिखरसंस्फुरनिबिडदण्डरत्नं दधे ॥६९॥ (१) दृष्ट्वा । (२) त्रैलोक्ये । (३) स्वशोभानां प्रतिमल्लगणान् । “दूरं गौरगुणैरहङ्कतिभृतां जैत्राङ्ककारे चरत्" इति नैषधे । (४) प्रासादेन । (५) वैरिगणाहङ्कारसागरमथने मन्दरम् । (६) उपरितनशृङ्गे दीप्यमानं दृश्यमानं वा निबिडं दृढं दण्डरत्नम् । (७) धृतम् ॥६९।। 1. •तुमुत्सुकीभावुकः समेत्य समनोनिपो भजति चैत्यशृङ्गे स्थितः ॥ हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy