________________
षोडशः सर्गः
२६९ (१) सर्वातिशायिनी मुक्तिकुमारीम् । (२) धर्मराजेन । (३) पाणिं ग्राहयितुम् । (४) वाञ्छता । (५) योग्याय वराय । (६) स्वयंवरमण्डपः । (७) मणीनां सुवर्णानां चित्राणां आश्चर्यकारिण्या वा लक्ष्म्या कलितः । (८) निर्मापितः । (९) प्रासादस्य महान्मण्डपो भाति ॥६२॥ अवेत्य कलितौकसं 'नभसि 'सिंहिकानन्दनं,
वनोंन्मिलितुमागताः किमिह गोत्रहार्दादमी । यदाँप्तगृहकन्धरास्फुरदमानपञ्चाननाः,
परां श्रियमशिश्रियन्नमृत कान्तिकान्तद्विषः ॥६३॥' (१) ज्ञात्वा । (२) निर्मितगृहम् । (३) गगने । (४) केसरिणं स्वर्भाणुं च । (५) मिलनार्थम् । (६) चैत्ये । (७) ज्ञातिस्नेहात् । (८) प्रासादशिखरेषु दृश्यमानास्तथा प्रमाणातीता अतिबहवो ये पञ्चानना मृगेन्द्राः । “यदनेककसौधकन्धराहरिभिः कुक्षिगतीकृता इवे"ति नैषधे । (९) चन्द्रकान्तमणिश्वेतिमवैरिणः ॥६३॥ युगादिजिनमन्दिरे शिखरमम्बराडम्बरं,
विडम्बयति चण्डरुक्किरणमण्डलं वैभवैः । 'पुर्नर्निजसपक्षतामिव समीहमानो जिनं,
भजनमरभूधरो भुवनकामितस्वस्तरुम् ॥६४॥ (१) ऋषभप्रासादे । (२) आकाशे आडम्बरो यस्य । (३) अनुकरोति । (४) रविकिरणनिकरम् । (५) इन्द्रेण छिन्नपक्षत्वाद् द्वितीयवारम् । (६) आत्मनः पक्षयुक्तताम् । (७) मेरुः । (८) त्रैलोक्यवाञ्छितकल्पद्रुमम् ॥६४॥ अवेत्य जगदीहितं प्रददतं कदम्बाचलं,
द्विधाऽपि वसुधातलेऽखिलमहाभयालम्भिनम् । दरेण धरवैरिणः किमु भजन्ति यं भूधरां,
यदल्पशिखरच्छलाल्पिततनूलतालम्बिनः ॥६५॥ (१) त्रिभुवनकामितम् । (२) प्रकर्षेण सर्वोत्कर्षेण ददानम् । (३) कदम्बः-शत्रुञ्जयः शैलः । (४) द्विधापि-ऐहिकामुष्मिकभेदात् ।(५) भूमण्डले ।(६) समस्तानां रोगगजप्रमुखाणां महाभयानामालम्भो व्यापादनमस्त्यस्य-अर्थात्स्वसेवकानाम् ॥६५॥ जगद्गिरिविजित्वरं महिमभिर्महीभृद्भरै
रवेत्य भुवि भूधराभिनवसार्वभौमं नगम् । स्वबालशिखरैरमुं किमु न सेवितुं प्रेषितैः,
"कुमारशिखरैर्बभे यदतितुङ्गशृङ्गाश्रयैः ॥६६॥ 1. अतः परं हीमु०पुस्तकस्थः ६५तमश्लोकोऽत्र नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org