SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ चूलायां सिद्धायतनमिव ॥ ५५ ॥ षोडशः सर्गः 'तमीश इव तारकैर्ग्रहपर्तिग्रहौघैरिवासुरेश्वर इवऽसुरैरिव सुरैः सुरेशः पुनः । 'नरेन्द्र इव मानवै वृषभकेतनाहं गृघुभिरर्हतां स्फुरति मण्डितं सर्वतः ॥५६॥ ( १ ) चन्द्रः । ( २ ) तारै: । ( ३ ) सूर्य: । ( ४ ) ग्रहैः । ( ५ ) दैत्येन्द्र इव । ( ६ ) दैत्यैः । ७) सुरेन्द्र इव सुरैः । ( ८ ) नरेन्द्र इव नरैः । (९) ऋषभप्रासादः । (१०) देवकुलिकाभिः । ( ११ ) शोभितम् ॥५६॥ 1. 2. 'ईमा अनिशनिम्नगा 'बहुजडाशया "वक्रगा, ७ “नमन्निकटवर्त्तिनार्मवनिजन्मनां घातुकाः । “स्वकीयवचनीयतामिति 'जिघांसुभि: सिन्धुभिः, "निषेवितुमिव प्रभोः पुर 'उपागताभिः 'स्वयम् ॥५७॥ ( १ ) इमा नद्यः । ( २ ) निरन्तरं निम्नं नीचैर्गच्छन्ति नीचगामिन्यः । अपरोऽप्यर्थः कुलीनमपहायाऽकुलीनं भजन्ते । ( ३ ) मन्दमनस्का निर्बुद्धयः, 'पाणबुद्धयः स्त्रिय' इति प्रसिद्धेः; जलभृताश्च बहु यथा स्यात्तथा । ( ४ ) वक्रं कुटिलं गच्छन्तीति । कपटपटवः । (५) नमतां प्रतिपत्तिं कुर्वतां प्रणामादिभिस्तया निकटे समीपे वर्त्तनशीलानां सदा पार्श्वस्थायिनाम् । (६) भूमौ जन्म येषां ते । नराणामित्यर्थः, तरुणां च । ( ७ ) हिंसनशीलाः । स्त्रीणामप्यर्थध्वनिः । (८) आत्मीयापवादम् । (९) हन्तुमिच्छुभि: । (१०) नदीभि: । ( ११ ) सेवितुम् । ( १२ ) देवस्याऽग्रे । (१३) समागताभिः । (१४) स्वस्वरूपेण ॥५७॥ क्षयं प्रलयकालजं निजमवेक्ष्य साक्षान्मेरु त्सरिज्जलरयैरिवऽक्षयपदोदयाकाङ्क्षया । उपासितुमुपागतैरिह पदारविन्दं प्रभो - (१) कल्पान्तकालोत्पन्नम् । षष्ठारके हि गङ्गा रथप्रवाहा (ह) मात्रा स्थास्यतीत्यागमोक्तत्वादत्राऽल्पशब्दोऽभाववाची तस्मात् क्षयः । ( २ ) आत्मीयम् । (३) साक्षादागमात् । ( ४ ) Jain Education International २६७ "र्व्यलासि सदने " वृषध्वजजिनस्य सोपानकैः ॥५८॥ इमा अनिनिम्नगा बत जडाशया वक्रतां वहन्त्यहरहस्तथा सप्रतिकूलवृत्तिप्रथाः । श्रितोत्पलमधुव्रतान्कृतकुलक्षयैराश्रिता धरन्ति च पदे पदे भुवनभङ्गरङ्गं पुनः ॥ ५८ ॥ नमन्निकटवर्त्तिनामवनिजन्मनां घातुकाः स्वकीय वचनीयतामिति जिघांसुभि: सिन्धुभि: । निषेवितुमिव प्रभोः पुर उपागताभिर्बभे यदाप्तसदनाग्रतो विविधरत्नसोपानकैः ॥ ५९ ॥ युग्मम् । हीमु० एष श्लोक: हीमु० पुस्तके ५७ तमोऽस्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy