SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६० श्री हीरसुन्दर' महाकाव्यम् क्रमाचलचक्रिण: 'श्रमणपुङ्गवः पद्यया, रुरोह भवसागरं किमु तितीर्षुभिः क्लृप्तया । *निबद्धमिव शृङ्खला हृदयदन्तिनां मेखला, "सुपर्वतरुनन्दनामिव सुमेरुभूमीभृतः ॥३०॥ (१) तीर्थाधिराजत्वात्पर्वतसार्वभौमत्वम् ।( २ ) सूरिः ।( ३ ) सेतुना ।(४) संसारसमुद्रम् । (५)तरीतुमिच्छभिः । (६) निर्मितया । (७) नियन्त्रयितुम् ।(८)निगडम् । (९) मनः करिणाम् । (१०) कल्पवृक्षैः शोभनानि पर्वाणि येषां येषु वा तादृग्द्रुमैः समृद्धि प्रापयति प्रीणाति वा ।(११) मेरुगिरेः । (१२) नितम्बमिव ॥३०॥ प्रपासु गिरिपद्धतेरैमृतपानवद्यात्रिकै रपीयत 'सितोपलाकलितनीरातृप्तितः । पुनर्मुनिमहीन्दुनाऽवनिधराधिरोहोदय त्प्रमोदरसमिश्रिता शमसुधा तदास्वाद्यत ॥३१॥ (१) पानीयशालासु । (२) शैलमार्गस्य । (३) सुधारसपानमिव मुक्तिरसास्वादमिव । (४) पीतम् । (५) शर्करामिश्रनीरम् । (६) तृप्ति यावत् । (७) सूरीन्द्रेण । (८) शैले आरोहणोत्पन्नहर्षोत्कर्षकरम्बितोपशमपीयूषमास्वादितम् ॥३१॥ स्फुरत्खरकरोद्धरद्युतिवितानसन्तापितान्, जनान्जनितनिर्झरोत्करजलाप्लवा वायवः । भवातिविधुरीकृतानिव महात्मनां सङ्गमाः, सृजन्ति शिशिरान्गिरौ क्षणमपास्य तापं तनौ ॥३२॥ (१) दीप्यमानचन्द्रकिरणस्य सूर्यस्याऽत्युल्बणकान्तीनां समूहेन तप्तीकृतान् । (२) निर्मितं निर्झरनिकरजलेषु स्नातं यैः । ( ३ ) वाताः । ( ४) संसारसन्तापेन व्याकुलीकृतान् । (५) साधूनां सङ्गमाः । (६) शीतलान् । (७) निवार्य । (८) तप्तिम् । (९) शरीरस्य ॥३२॥ झरज्झरपयःप्लवप्रसरशीतलोर्वीतले, सहस्ररुचिसञ्चरद्रुचिचयस्य 'दुःसञ्चरे । 'विलासिकदलीगृहे "भुजगगुल्मिनीमण्डपे, स्फुरद्विविधविष्टरे पृथुलशैलतल्पाङ्किते ॥३३॥ 'स्मितद्रुमगलन्मणीचकचयोपचाराञ्चिते, 'द्विरेफरवगानितानिललुलल्लताताण्डवे । 1. ०न्तिनो हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy