SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५४ श्री' हीरसुन्दर' महाकाव्यम् दीप्यमाना नगरराजी: । ( ५ ) शतसङ्ख्यजिनप्रासादशृङ्गसङ्गिनी: । ( ६ ) रिपुपराजयकथयित्री : । (७) पताकाः ॥७॥ 'नृशंसनिकषात्मजव्रजनिवासतो बिभ्यती, "पयःप्रकटसङ्कटाज्जैलधिजाच्च 'निर्वेदभाक् । अपास्य 'पदमात्मनः किमियमैत्र लङ्कागता, पुरी पुरजनोत्सवैरलमकारि सूरीन्दुना ॥८॥ (१) निर्दयानां राक्षसानां गणस्य वसनात् । (२) भयं प्राप्नुवन्ती ( वती) । ( ३ ) जलानामुल्बणात् क्लेशात् । (४) समुद्रमध्योत्पन्नात् । परिखास्थाने परितः पयोधिर्मध्ये लङ्का तादृग्जलमध्यस्थितिलक्षणात् क्लेशात् । (५) खेदान्विता । ( ६ ) ततः स्वस्थानं मुक्त्वा । (७) शत्रुञ्जयतलहट्टिकायाम् । (८) नगरलोककृतोत्सवैः । ( ९ ) भूषितम् ॥८॥ 'अशेषविषयान्तरार्द्वयतिकरेऽत्र सङ्घाधिपाः, समं मनुजराजिभिर्जेयिमहीमहेन्द्रा इव । ६ भगीरथ गिरीश्वरं प्रति शताङ्गमातङ्गयुक्तुरङ्गशिबिकामुखप्रमुखयानभाजोऽव्रजन् ॥९॥ (१) समस्तजनपदानां मध्यात् । (२) अस्मिन्हीरविजयसूरिसमागमनावसरे । ( ३ ) सङ्घपतय: । ( ४ ) जनराजिभिः सार्द्धम् । (५) विजयिनृपा इव । ( ६ ) भगीरथः शत्रुञ्जयः । (७) रथगजयुततुरङ्गशिबिकादिकप्रकृष्टवाहनयुक्ताः । (८) अचलन् ॥९॥ 'अगाधभववारिधेरैभिलषद्भिरेतुं बहिः, 'समुद्धरणधुर्यतां 'प्रदधदन्तपं किमु । 'व्रजद्भिरिह यात्रिकैः प्रति 'सहस्रपत्राचलं, Jain Education International " तदा विंदधिरेऽखिला अपि "निजावशेषा दिशः ॥१०॥ (१) अपारसंसारसमुद्रात् । (२) वाञ्छद्भिः । (३) आगन्तुम् । ( ४ ) बाह्यप्रदेशे लक्षणे । (५) सम्यगुद्धारे संसाराब्धेरुत्तारणे धौरेयताम् । ( ६ ) धारयत् । (७) द्वीपम् । (८) सहस्रपत्राचलं शत्रुञ्जयम् । ( ९ ) गच्छद्भिः । (१०) तस्मिन्नवसरे । ( ११ ) कृताः । (१२) आत्मा एवाऽवशिष्टो यासाम् । केवलं स्वेनैव स्थिता इत्यर्थः । जनास्तु प्रस्थिताः ॥१०॥ 'महोदयविधायिना विमलभूभृतांऽऽहूतवत् सोऽजनि नो जनो गमि न येन यात्राकृते । न काचिदचलाभवत्पैथि च या न ' तद्यात्रिकै"रनीयत पवित्रतां "त्रिपथगाप्रवाहैरिव ॥११॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy