SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४८ श्री हीरसुन्दर' महाकाव्यम् (१) गिरौ ।(२) हृदयप्रमाणनिर्गच्छन्नदीमध्ये जलक्रीडां कुर्वदेवदानवकामिनीकुचानाम् । (३) मृगनाभिचन्दनयोर्द्रवेन(ण) जलसङ्गात्पङ्केन तद्युक्तपयःप्लवा । ( ४) यमुनाजलमिलितगङ्गेव ॥६४॥ यंत्रोन्मदैः परिणतैर्हरितां करीन्द्रै 'रुत्खातगैरिकभरैर्नभसि भ्रमद्भिः । सन्ध्याधियेव गलितावधिवेलमत्र, 'विश्रान्तिमाप न 'महानटनाट्यरङ्गः ॥६५॥ (१) मदोन्मत्तैः । (२) तिर्यक्प्रहारप्रदायिभिः । (३) दिग्गजैः । (४) उत्पाटितधातुव्रजैः । (५) व्योम्नि । (६) विस्तरद्भिः । (७) प्रातर्दिनावसानस्य वा सन्ध्याबुद्ध्या । (८) चिरकालं अथवा गता सीमा यत्र तादृशी वारा वेला यत्र । (९) विश्रमम् । (१०) ईश्वरस्य नाटकस्नेहः । नाटककरणोत्साह इत्यर्थः । यस्मिन्ननन्यमणिधोरणिक्लृप्तशृ( तु )ङ्ग शृङ्गाङ्गणैर्दलितसन्तमसप्रचारैः । 'पूषा मयूखमुषितोत्रसहनलक्ष्मीः, खद्योतपोत इव किञ्चिदधत्त शोभाम् ॥६६॥ (१) असाधारणैः कान्तिभिरुदारै रत्नै रचितोच्चशिखराजिरैः । (२) हततमःप्रसारैः । (३) सूर्यः । (४) किरणरर्थात् शिखररश्मिभिराच्छिन्ना गृहीता किरणानां दशशतानां शोभा यस्य । (५) खद्योतबाल इव ॥६६॥ अहोरात्रस्थास्तूदयदमितभास्वभ्रमकरी, मणीशृङ्गश्रेणी हततमसमभ्राङ्कपथिकीम् । 'विलोक्यैतत्पद्माकरकमलिनीराजिरनिशं, *गलन्निद्रामुद्रां कलयति समुद्बोधकमलाम् ॥६७॥ (१) दिवसनिशा यावद्वसनशीलानां उद्गमं कुर्वतां प्रमाणरहितानां भानूनां भ्रान्तिकारिकाम् । (२) रत्नशिखरधोरणीम् । (३) ध्वस्तध्वान्ताम् । (४) आकाशमुल्लिखन्ती । (५) दृष्ट्वा । (६) गिरिउर्यु)परितटाककमलिनीमालिकाम् । (७) यान्ती सङ्कोचलक्षणा मुद्रा स्वापावस्था यत्र । (८) सम्यग्विकाशलीम् ॥६७॥ यस्मिन्नद्वहता कनीमिव लतां यूनेव भूमीरुहा, 'स्वामोदैः स्वजनैरिव स्मितसुमै रौप्यैरमत्रैरिव । 1. इतः परं हील प्रती "देवदासशिष्य कुंअरजी लिखितं" इति दृश्यते । 2. सुमैः पारिवोद्यन्मधु । हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy