SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २३९ ( १ ) कुत्रापि स्थाने । (२) चतुर्दशसु नदीषु कस्याश्चिन्नद्याः पानीयमवगाहितुं विलोडयितुम् । अन्तः प्रविश्य जलक्रीडां कर्त्तुमित्यर्थः । (३) सहठेन । ( ४ ) गजयूथेन । (५) मदोद्धुरेण । (६) शत्रुञ्जये । (७) इन्द्रभीत्या भूतलात्पलायिताः समुद्रजलप्रविष्टा ये सकलाः शैलास्तेषां शोभाम् । ( ८ ) हठाद्ग्रहीतुमिव ॥३०॥ कचिदरशयालूंन्प्रौढगर्भान्महेला, अपि बभुरिह 'नागाः प्रेषिता 'यत्प्रसत्यै, “निजगरिमजितेनेवाऽञ्जनेनाऽऽत्मशृङ्गाः ॥३१॥ इव दधति 'गिरीन्दोः कन्दराः सिंहशावान् । ( १ ) कन्दरामध्ये शयनशीलान् । पक्षे कुक्षौ स्थायुकान् । ( २ ) परिणतान् भ्रूणान् । (३) स्त्रिय इव । ( ४ ) केसरिकिशोरान् । (५) गजा: । ( ६ ) यस्याऽनुकूलीकरणाय । (७) स्वगुरुतापराभूतेन । (८) अञ्जनाचलेन । ( ९ ) स्वशिखराणि । शृङ्गशब्दः पुंनपुंसके ॥३१॥ वचन 'करिणि 'मग्ने 'केलिलोके ह्रदिन्यां, तदुपरि सरवेणाऽभ्राम्यत भ्रामरेण । 'हस्ती स्ताघ आस्ते नवान्त " स्तमर्नु पुर्नरैयेऽहं पृच्छताऽतीव सिन्धुम् ॥३२॥ (१) गजे । (२) ब्रूडिते । ( ३ ) क्रीडाचपले । ( ४ ) नद्याम् । (५) गजमज्जनस्थानोपरि । (६) सगुञ्जारवेण । (७) भ्रमरसमूहेन । "बहुलभ्रामरमेचकतामस 'मिति वृत्तरत्नाकरवृत्तौ । ( ८ ) नु इति प्रश्ने । ( ९ ) इह - नद्याम् । (१०) गाधजलम् । स्वल्पं पय इत्यर्थ: । ( ११ ) तं गजम् । ( १२ ) अनु- पृष्ठे । (१३) अये - गच्छामि ॥३२॥ किमखिलकुलशैलान्जेतुकामः 'स्वलक्ष्म्याः, तरुण इव मृगाक्षीः किं दिशः प्रेक्षितुं वा । किमुत निखिललोकालोकनोत्कण्ठिचेता, विमलवसुमतीभृत्प्रोन्नतिं संतनोति ॥३३॥ ( १ ) समस्तकुलाचलान् । (२) निजविभवेन । ( ३ ) युवेव । ( ४ ) तरुणी: । (५) समग्रयोर्लोक अलोकश्च तयोर्दर्शनेन उत्सुकमनाः । ( ६ ) उन्नतीभूतः ॥३३॥ उदयदरुणबिम्बैनैकतो नैशनिर्यत्तिमिरपरिकरेणाऽप्यन्यतः पर्वतेन । 1. धरेन्दो: हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy