SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३६ श्री हीरसुन्दर' महाकाव्यम् (१) निजोद्भूतशोभाबाहुल्येन । (२) प्रापितेन । (३) मेरुप्रमुखाखिलशैलगणेन । (४) रजतमणिस्वर्णमयाः । (५) स्वस्वशृङ्गव्रजाः । (६) उपदात्वम् ॥१९॥ 'विमलशिखरिकुण्डा वल्लरी शैवलाना 'मुपरि बहलितानामुद्वहन्तो विभान्ति । "प्रवसितदयितानां कामिनीनां कपोला, इव लुलदलकाङ्काः पाण्डिमानं दधानाः ॥२०॥ (१) शत्रुञ्जयोपरिस्थायिनः पानीयकुण्डाः । (२) मञ्जरीः शैवलानाम् । (३) जलोद्भवम् । (४) सान्द्रीभूतानाम् । (५) पथिकीभूतकान्तानाम् । (६) गण्डस्थलाः । (७) अबद्धत्वादुपरि पतन्तो गल्लोपरि तिष्ठन्तः केशा उत्सङ्गे येषाम् । (८) पाण्डुरतां दधानाः । विरहे हि सतीनां प्रायो गण्डस्थले पाण्डिमा तनौ कृशत्वं च स्यात् ॥२०॥ विविधनवचिरत्नायत्नदत्तात्मरत्नै निखिलमपि 'निहत्यौऽकिञ्चनत्वं जनानाम् । माणिशिखरिणमद्रिर्दीनवाक्कारिणं यो, बहु तृणमिव चक्रे किंपचानं वदान्यः ॥२१॥ (१) नानाप्रकाराणि नवीनोत्पन्नानि तथा चिरत्नानि-चिरकालोद्भूतानि । “चिरत्नरत्नाचितमुच्चितं चिरा'"दिति नैषधे । चिरत्नानीति चिरकाल जा[ता] नीति तद्वृत्तिः । प्रयासं विना दत्तानि स्वस्य रत्नानि विविधमणयस्तैः । (२) निवार्य (३) दारिद्यम् । (४) रोहणाचलम् । (५) दीनां-हस्ताभ्यां भालमास्फाल्य हा तात ! हा मात!रिति वाचं कारयतीत्येवंशीलं धनं यथा स्यात्तथा । (६) तृणं तृणप्रायमकिञ्चित्करमित्यर्थः । (७) दरिद्रम् । (८) दानशीलः ॥२१॥ विदलितदलमालाशालिलीलातमालः, कनकशिखरसंस्थस्तैच्छविच्छन्नवा । मुररिपुरिव 'पीतस्फीतवासो वसानो, विहगविभुविहारी यत्र शत्रुञ्जयेऽभात् ॥२२॥ (१) स्मितपत्रपतिभ्राजमानक्रीडाकारितापिच्छतरुः । (२) स्वर्णशृङ्गे संस्थितः । (२) स्वर्णशृङ्गस्य कान्त्या व्याप्ततनुयष्टिः । (३) कृष्ण इव । (४) पीतं-पिङ्गं स्फीतं-प्रधानं वस्त्रं परिदधानः (५) गरुडाध्यासितः ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy