________________
चतुर्दशः सर्गः
२२३ तेन 'नवरोजदिवसा-स्तंनुजजनूरजबमासदिवसाश्च । विहिता अमारिसहिताः, सैलतास्तरवो घनेनेव ॥२७२॥
(१) तथा नवरोजस्य तेषु प्रसिद्धस्य मासः । (२) पुत्रजन्मवासराश्च अ( र )जबमासश्च तेष्वेव प्रसिद्धस्तस्य दिनाः । (३) कृताः । (४) कृपाकलिताः । (५) वल्लीयुक्ताः । (६) वृक्षाः । (७) मेघेन ॥२७२॥
गुरुवचसा नृपदत्ता, 'साधिकषण्मास्यमारिरभवदिति । तत्तनुजैरपि दत्ता-ऽधिकवृद्धि व्रततिवद्भेजे ॥२७३॥
(१) सूरिवाक्येन । (२) साहिना प्रदत्ता । (३) षड्दिनाधिकषण्मासी अमारिः । (४) अकब्बरपुत्रैः मुरादिसाहि-सलेमसाहिप्रमुखैः । (५) स्वस्वजन्ममासादिका प्रदत्ता । (६) अतिशायिनमुपचयश्रियम् । (७) वल्लीव । (८) भजते स्म ॥२७३॥ येनोद्वेगमवापितो 'जनपदः स्वक्षीणताकारिणा
तूर्णं त्याजयता निजं पुरमपि प्राणिव्रजायंक्ष्मवत् । 'शम्भोर्देशनया भवस्तनुमतेवाऽऽशंसुना 'श्रेयसो
जेजीयाख्यकरो 'व्यमोचि च पुर्नभूमीभुजा 'यद्गिरा ॥२७३॥ (१) येन जीजियाभिधकरण । (२) क्लेशम् । (३) नीतः । (४) देशः । (५) स्वस्याऽऽत्मनो देशस्य क्षीणताया नैःस्वस्य करणशीलेन । शरीरापेक्षया तनुताकारिणा । (६) शीघ्रम् । (७) स्वकीयम् । (८) नगरं शरीरं च । “पुरं देहनगर्योः स्या “दित्यनेकार्थः । (९) राजयक्ष्मा क्षयरोगः । (१०) तीर्थकरस्य देशनया । (११) संसारः । (१२) प्राणिना । (१३) वाञ्छकेन । (१४) कल्याणस्य मोक्षस्य च । (१५) मुक्तः । (१६) साहिना । (१७) हीरसूरिनिदेशेन ॥२७४॥
कश्मीराध्वनि पल्वलो जयनलक्षोणीभृताऽखानि यः ।
“सङ्ख्यातो दशयोजनैर्जयनलप्रोल्लासिलङ्काभिधः । 'यूथाधीश्वरसिंधुराधिपतित्पोतव्रजभ्राजित
स्तं कौतूहलतोनिरीक्षितुमिव प्राप्तं सरो मानसम् ॥१७५॥ (१) काश्मीरदेशमार्गे । (२) तडागः । (३) जयनलनाम्ना नृपेण । (४) यः खानितः । (५) प्रमाणीकृतः । (६) चत्वारिंशद्भिः क्रोशैः । (७) जयनललङ्कानामा । (८) यूथनाथो गजपतिस्तद्वत् । (९) पोतानां यानपात्राणां दशवार्षिककरिबालानां च समूहैः शोभितः । (१०) तं जयनलम् । (११) खननावसरे तस्मिन्नवसरे अकब्बरपातियाहि[मि]व विलोकयितुम् । (१२) समागतम् । (१३) मानसनाम सरः ॥२७५॥
1. श्रेयसे हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org