SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१८ श्री हीरसुन्दर' महाकाव्यम् यः 'सेरद्विकखण्डलम्भनिकया ख्यातोऽखिले मण्डले 'श्रद्धावानिह मेदिनीपुरसदारङ्गः प्रभोर्भक्तितः । सोऽदान्मूर्तमिवेन्द्रकुम्भिनमिँभं लक्षप्रसादं पुन 'वहानां नवतिं च काञ्चनमणीमुद्रांशुकाद्यैर्थिणाम् ॥२५१॥ (१) सेरद्विकमधुधूलिलम्भनिकाप्रथितः । ( २ ) समस्तदेशे । ( ३ ) श्राद्धः । (४) मेडताह्वनगरस्य सदारङ्गनामा । (५) गुरुभक्त्या । (६) मूर्त्तमैरावणामिव । (७) गजम् । (८) लक्षटङ्कप्रमाणं च याचकस्य प्रसादम् । ( ९ ) अश्वानाम् । (१०) स्वर्णं रत्नानि रूपका मुद्रिका वा वस्त्राणि च प्रमुखम् । (११) याचकानाम् ॥२५१॥ 'मुक्त्वाऽमात्यमिवाऽवनीशसविधे श्रीशान्तिचन्द्राभिधो पाध्यायं प्रविधाय तत्रं विषये वर्षाश्चतस्रः स्वयम् । 'श्रीकम्मातनयव्रतीन्द्रविलसत्सङ्घाग्रहाद्भूर्जरान् गच्छन्नगपुरे स्म तिष्ठति चतुर्मासीं स नागेन्द्रवत् ॥२५२॥ (१) संस्थाप्य । ( २ ) सचिवमिव । ( ३ ) अकब्बरसमीपे । (४) कृत्वा । (५) मेवातदेशे । ( ६ ) चतुर्मासा: । (७) स्वेन । (८) श्रीमद्विजयसेनसूरिभिः स्फुरन्यो गौर्जरसङ्घस्तस्योपरोधात् । ( ९ ) गूर्जरान्प्रति । (१०) प्रतिष्ठामान: । (११) नागुरनगरे । (१२) नागराज इव ॥ २५९ ॥ 'तस्मिन्र्जगन्मल्लमहीन्द्रमन्त्री, मेहाजलो नामैवणिग्महेन्द्रः । भक्तिं व्यधात्क्लृप्तमहो मुनीन्दोः, पद्मावतीकान्त इव हिकेतोः ॥२५३॥ (१) नागपुरे । ( २ ) जगमालनृपस्य प्रधानः । ( ४ ) नैगमेन्द्रः । ( ४ ) निर्मितमहोत्सवः । ( ५ ) धरणेन्द्र इव । ( ६ ) पार्श्वनाथस्य ॥ २५३ ॥ 'श्रीमज्जेसलमेरुनामनगरादागत्य सङ्घान्वितः कोष्ठागारिकमाण्डणो मुनिमणि सौवर्णटङ्खैर्मुदा । "सिद्ध्यै स्वर्मणिवपूज्य तृणयन्लक्ष्मी पुनस्तत्पुरे Jain Education International "नानादानविधौचितीं प्रकटयाञ्चक्रे यथा "विक्रमः ॥२५४॥ (१) श्रीयुक्तजेसलमेरुनामपुरात् । ( २ ) सङ्घयुतः । ( ३ ) माण्डणनामा कोठारी । ( ४ ) सूरीन्द्रम् । ( ५ ) हेमनाणकैः । ( ६ ) स्वसिद्धये । ( ७ ) चिन्तारत्नमिव । ( ८ ) पूजयित्वा । ( ९ ) तृणीकुर्वन् - अतिशयं ददानः । (१०) नागपुरे । (११) स्वर्णरजतांशुकघृताद्यनेकानां दानानां प्रकारास्तेषामौचित्यम् । (१२) लोके प्रकटीचक्रे । (१३) विक्रमार्क इव ॥२५४॥ १. ० स्वर्णांशुका ० ही ० । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy