SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः ऊचे हंसीति हंसं 'किमु तव नृपतेर्भीतिरंभ्येति नान्तहन्ता ते यन्मृगाक्षीललितगतिपरिस्पर्द्धिभावादिवाऽसौ । 'सोऽपि स्मित्वा 'शशंस 'श्रुतसुरसुदृशो "विश्वकर्त्तुश्च जाने "यानत्वान्मां न कश्चिद्व्रतिपतिवचनींदीश्वरीस्यान्निहन्तुम् ॥२२७॥ (१) प्रश्ने । ( २ ) राज्ञः सकाशाच्चित्ते । ( ३ ) भयम् । ( ४ ) नायाति । (५) स्वस्त्रीणां विलासगत्या सह परिस्पर्द्धित्वात् । (६) हंसोऽपि । ( ७ ) हसित्वा । (८) उवाच । (९) सरस्वत्या: । ( १० ) ब्रह्मणश्च । ( ११ ) वाहनत्वात् । (१२) सूरिवाक्यात् । (१३) हन्तुं समर्थः कोऽपि न स्यात् ॥२२७॥ 'रथाङ्गी रथाङ्गं जगादेति दूरात्, प्रयाहि प्रियाऽस्मद्विषत्कालरात्रेः । यतो राजविद्वेषितोदीतकोपा - तिरेकादसौ त्वां हनिष्यत्यवश्यम् ॥२२८॥ (१) चक्रवाकी । (२) कोकम् - प्रियम् । (३) वैरिणां कल्पान्तकालान्त्यनिशासदृशात् । (४) राज्ञा स्वेन चन्द्रेण वा या वैरिता ततः प्रकटितरोषातिशयात् ॥ २२८ ॥ 'प्रात्यसौ मां स नृपः कृपावा- न हन्ति जाने निजयौवतस्य । "रतोत्सवोच्छ्वासितकञ्चकेषु, कुचेषु सञ्चारितचित्तवृत्तिः ॥२२९॥ २१३ (१) उवाच । (२) चक्रवाकः । (३) दयालुः । ( ४ ) स्वयुवतीसमूहस्य । (५) सुरतस्याऽऽनन्दसमयत्वादुत्सवस्तत्रोच्च्छासित उच्चैः कृतो निष्कासितो कञ्चको येभ्यः । (६) सङ्क्रमितमनोव्यापारः । तादृक्स्तनस्मरणादस्मान्न हन्ति तत्तुल्यत्वेन ॥२२९॥ 'प्रियाचं कोरानपि खञ्जरीटान्, वदन्त्यदस्तिष्ठथ किं सुखेन । पुरैष' बध्नाति 'वधूविलोचना - श्रियोऽधमर्णान्भवतो यतो नृपः ॥२३०॥ (१) स्त्रियः । ( २ ) ज्योत्स्नाप्रियान् । (३) खञ्जनांश्च । (४) सुखेन किं स्थिताः स्थ । (५) बन्धं प्रापयिष्यति । पुरा योगे भविष्यदर्थः । ( ६ ) स्वकान्तानयनश्रियो लक्ष्म्या ग्राहकास्तस्माद्वन्त्स्यति पश्चादाददानोऽधमर्णः । समर्थेनोत्तमर्णेनाऽवश्यं निगृह्यते इति लोकाचारः ॥ २३०॥ 'इत्थंममी प्रति 'दयिताः प्रोचु- र्मास्म भयं मनसाऽपि 'जिहीध्वम् । येन सपक्षतयेव न 'पश्येत् - सूरिगिरींऽभिमुखं नृपतिर्नः ॥२३१॥ (१) अमुना प्रकारेण । (२) चकोरखञ्जरीटाः । (३) स्त्रियः । प्रति । ( ४ ) चित्तेनाऽपि । (५) भीतिम् । (६) गच्छत । (७) पक्षयुक्तत्वेन तुल्यपक्षत्वेन वा । " पक्षो गोत्रे परीवारे पक्षतौ चे" त्यनेकार्थः । तुल्यपक्षो हि हन्तुमशक्य इति । (८) प्रभुवाक्यात् । ( ९ ) अस्माकम् । (१०) 1. ०दीश्वरः स्या० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy