SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः "व्याघ्रो द्वीपी शार्दूलचित्रको चित्रकायः पुण्डरीक" इत्य [ ने] कान्येव नामानि ॥ २१७ ॥ समस्व स सुखं योषे ! यदस्मा - न हन्ति 'यतिजम्भरेगिरा सः । "मुदा पिबति यन्मां पुण्डरीकं, 'सुदृष्टिरिव शैलं पुण्डरीकम् ॥२१८॥ ( १ ) सह सुखेन वर्त्तते यत्तत् । ( २ ) कान्ते ! । ( ३ ) यत्कारणात् । ( ४ ) सूरिवाचा । (५) नृपः । ( ६ ) हर्षेण । ( ७ ) सादरं विलोकयति । (८) सम्यग्दर्शनवान् श्राद्धः । (९) शत्रुञ्जयपर्वतम् ॥२१८॥ 'पोत्रिणी वदति काचन दयितं, किं निखेलसि निषद्वरसुखितः । “रुद्र एष निहनिष्यति मखव - त्त्वां विचिन्तय तदायतिकुशलम् ॥२१९॥ ७ (१) सूकरी । (२) भर्त्तारम् । ( ३ ) क्रीडसि । ( ४ ) कर्दमे सातयुक्तः । ( ५ ) चण्डः । शम्भुश्च । ( ६ ) मारयिष्यति । (७) मखो दैत्यविशेषस्तद्वत् । ( ८ ) तस्मात्कारणादुत्तरकाले स्वस्य कल्याणम् । ( ९ ) विमृश ॥ २१९ ॥ 'पातालावटकोटरान्तरपतत्पाथोधिनेमिर्मया दंष्ट्रायां यद॑धारि 'धेनुकभिदो 'भागीभवद्वर्ष्मणा । "भूभृत्त्वादिव गोत्रिणं न मिनुयाद्धांत्रीपतिः पोत्रिणि ! श्रीमत्सूरिगिरा 'शुभंयुरिव तत्स्वैरं चरेत्यहि सः ॥२२०॥ १४ (१) पातालरूपकूपगर्त्तामध्ये पतन्ती भूमी । (२) धृता । (३) विष्णोः । (४) अंशीभूतशरीरेण । (५) भूमीधरणत्वेन । (६) सगोत्रम् । (७) न हन्यात् । ( ८ ) नृपः । ( ९ ) सूकर! । (१०) कल्याणवानिव । ( ११ ) स्वेच्छया । (१२) भक्षय सञ्चर च । (१३) कथयति स्म । (१४) वराहः ॥ २२० ॥ इति पृषती शंसति दयितं स्वं किमु जितकासीव 'विगतभीतिः । "स्वयुवतिजङ्घा प्रतिभटभावा - दिव तव हंता यदवनिकान्तः ॥२२१॥ २११ (१) मृगी । " पृषतीमस्पृशती तदीक्षणे " इति नैषधे । ( २ ) वदति । ( ३ ) पृषतम् । ( ४ ) विजितसङ्ग्राम इव । ( ५ ) निर्भय: । ( ६ ) निजकान्ताजङ्घाविद्वेषिभावात् । (७) घातकः । ( ८ ) नृपः ॥२२९॥ 'पृषदिति कान्तां निगदति भूभृद्-व्रतिविभुवाचा 'व्यथयति नाऽस्मान् । निजकजनेत्रानयनसखित्वात्, शरणागतत्वादुत किमु राज्ञः ॥२२२॥ Jain Education International ( १ ) मृग: । 'पृषत्' शब्दोऽपि मृगवाची । यथा- "पृषत्किशोरी कुरुतामसङ्गत " मिति नैषधे । ( २ ) नृपः । (३) मारयति । ( ४ ) स्वकान्तानां नयनैर्मैत्र्यात् । ( ५ ) प्राप्ताश्रयत्वात् । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy