SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०८ श्री हीरसुन्दर' महाकाव्यम् 'गुणश्रेणीमणीसिन्धोः, श्रीहीरविजयप्रभोः । जगद्गुरुरिदं तेन, बिरुदं प्रददे तदा ॥ २०२ ॥ त्रिभिर्विशेषकम् ॥ (१) आघाटनगरनृपतिना । (२) द्वादश वर्षाणि यावदाचाम्लकर्त्तुः । ( ३ ) श्रीजगच्चन्द्रसूरे: । ( ४ ) तपा इति बिरुदं ददे ॥ २००॥ (१) स्थम्भतीर्थपतिना दफरखानेन । ( २ ) श्रीमुनिसुन्दरसूरेः । (३) वादिगोकुलसंड इति बिरुदं दत्तम् ॥२०१॥ (१) गुणगणमणिरत्नाकरस्य । ( २ ) श्रीहीरविजयसूरे: । ( ३ ) जगद्गुरुरिति । ( ४ ) अकब्बरेण । (५) बिरुदं दत्तम् । (६) तस्मिन्नवसरे ॥ २०२ ॥ 'नीत्वाऽस्तोकान्बैन्दीलोकान्, 'श्रीमत्सूरेः पादोपान्ते । 'प्रोज्झाञ्चक्रे 'क्षोणीशक्रो, देहीवांऽ होव्यूहांस्तीर्थे ॥२०३॥ ( १ ) प्रापय्य । ( २ ) बहून् । (३) बन्दिजनान् । ( ४ ) प्रभुचरणसमीपे । (५) मुञ्चति स्म । ( ६ ) नृपः । (७) प्राणीव । (८) पापवितानम् । (९) शत्रुञ्जयादिस्थाने ॥ २०३ ॥ 'प्रणम्य ते प्रभोः पदा-- - नवीवदन्निदं मुदा । "मुनीन्द्र ! 'नन्दताच्चिरं, 'सुवर्णसानुमानिव ॥२०४॥ (१) नत्वा । (२) बन्दिजना: । ( ३ ) इदमुचुः । (४) हे हीरविजयसूरे ! । (५) त्वं चिरं नन्द जीव । ( ६ ) मेरुरिव ॥२०४॥ 'उत्थाय 'निशीथिन्यां, 'प्रभुपार्खात्पक्षिणां विमुक्तिकृते । “डाबरसरसि स गतवान्, धनविजयं सार्द्धमादाय ॥२०५॥ ७ (१) प्रभुपाश्र्वात् निर्गत्य । (२) रात्रौ । ( ३ ) विहङ्गानाम् । ( ४ ) मोचनाय । (५) डाबरनाम्नि तटाके । ( ६ ) गतः । ( ७ ) हीरसूरिप्रधानं धनविजयाभिधं सचिवम् । (८) गृहीत्वा ॥२०५॥ पक्षिणस्र्तत्क्षणत्क्षोणिचक्रेन्दुना, पञ्जरेभ्यों विमुक्ता समस्ता अपि । प्राप्तवन्तः स्वनीडद्रुमान्र्धन्विना, 'कार्मुकेभ्यः शरव्यं पृषत्का इव ॥ २०६॥ (१) तस्मिन्नेवाऽवसरे । ( २ ) साहिना । ( ३ ) पञ्जरेभ्यो मुत्कलीकृताः । ( ४ ) निजकुलायतरून् । ( ५ ) धनुर्धरेण । ( ६ ) चापेभ्यः । (७) शरा इव ॥ २०६ ॥ 'तेऽपि 'पत्नीपरीरम्भिणो भाषितै- बिभ्रतः सम्मदं सूरिमित्यूचिरे । 'त्वद्गिराऽस्माभिराँपे यथा 'निर्वृति - स्त्वं लभस्वींऽऽशिषा नस्तथा "निर्वृतिम् ॥२०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy