SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०७ चतुर्दशः सर्गः अनेहसीव 'युग्मिनां, न कोऽपि हन्ति कञ्चन । कदाचिदीदृशं दिनं, समेष्यति "क्षितौ प्रभो ! ॥१९५॥ (१) समये युगलिकानाम् । उत्सर्पिण्यां प्रथमारक इव । (२) हिंसकः सिंहादिरपि । (३) कस्मिन्नपि काले । (४) ईदृशोऽवसरः । (५) अस्यां पृथिव्याम् । (६) आगमिष्यति ॥१९५॥ पलाशतां बिभ्रति यातुधाना, इवाऽखिला अप्यनुगामिनो मे । 'अमारिरेषां न च रोचते क्वचि-न्मलिम्लुचानामिव चन्द्रचन्द्रिका ॥१९६॥ (१) मांसमश्नन्तीति । (२) राक्षसा इव । (३) मम । (४) सेवका मुद्गलाः । (५) जीवदया । (६) यवनानाम् । (७) चौराणाम् । (८) चन्द्रज्योत्स्ना ॥१९६॥ शनैः शनैस्तेन मया 'विमृश्य, 'प्रदास्यमानामपि सर्वथैव । दत्तामिवैतामेवयान्तु यूय-ममारिमन्तर्महंतेव कन्याम् ॥१९७॥ (१) मन्दं मन्दम् - स्तोकैरेव दिनैः । (२) विचार्य - दिनादीनां विमर्श विधाय । (३) अवश्यं विश्राणयिष्यमाणाम् । (४) त्रिकरणशुद्ध्यैव प्रदानाभिप्रायेण । (५) जानन्तु । (६) महात्मना । (७) स्वमनसि । (८) दातुं कल्पितां स्वकन्यामिव ॥१९७॥ प्राग्वत्कदाचिन्मृगयां न जीव-हिंसां विधास्ये न पुनर्भवद्वत् । सर्वेऽपि सत्त्वां सुखिनो वसन्तु, स्वैरं रमन्तां च चरन्तु मद्वत् ॥१९८॥ (१) पूर्ववत् । हाथी जोडी सकारकादिप्रकारेण अन्यप्रकारेणाऽपि च । (२) आखेटकं विनाऽपि । (३) परप्राणिवधम् । (४) युष्मद्वत् । (५) सुखभाजः । (६) स्वेच्छया । (७) क्रीडन्तु । (८) भक्षणसञ्चरणादिकुर्वन्तु । (९) अहमिव ॥१९८॥ 'प्रागागमे प्राभृतवत्किमेषां, कार्यं मया चिन्तयतेति चित्ते । 'प्रवर्तिताऽसौ नवरोजघस्रा-मारिः क्षितौ खेलनकौतुकेन ॥१९९॥ (१) पूर्वागमने-यदा श्रीमतो गूर्जरेभ्यः समेतास्तदवसरे । (२) ढौकनमिव । (३) किं कर्त्तव्यं मया करणीयम् । (४) इति चित्ते विचिन्तयता मया । (५) कृता, लोकानां पार्वे च कारिता । (६) नवरोजदिवसेष्वमारिः । (७) क्रीडनकौतूहलेन ॥१९९॥ आघाटनगरक्षोणी-शक्रेणेव तपा इति । द्वादशाब्दाचाम्लकर्तु-जंगच्चन्द्रव्रतीशितुः ॥२००॥ यथा दफरखानेन, स्थम्भतीर्थे प्रमोदतः । मुनिसुन्दरसूरीन्दो-दिगोकुलसंढकः ॥२०१॥ 1. कं हनिष्यति हीमु० । 2. अतः परं हीमु०अन्तर्गत१९८तमश्लोको हीसुंप्रतौ नास्ति । 3. ०संकटः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy