SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् ( १ ) स्वनामाङ्कितम् । (२) सूर्यसङ्ख्यानां द्वादशानां दिनानाम् । ( ३ ) विशिष्टं चित्रं यत्र विस्मयकारिणी वा कान्तिर्यस्य तादृक्स्वर्णस्य चारुत्वम् । ( ४ ) जलचर-ख (खे )चरवनचरजीवानां दयासत्कम् । ( ५ ) प्रदत्तानि । ( ६ ) षट्फरमानानि । (७) नृपेण ॥ १९०॥ 'व्यक्तिर्यथा 'प्रथममार्प्यत गूर्जराणां, सौराष्ट्रमण्डलफतेपुरदिल्लिकानाम् । 'द्वैतीयिकं "सदनमेरुकृतं तृतीयं, 'तुर्यं पुर्नर्निखिलमालवमण्डलस्य ॥१९१॥ 'श्री'लाभलाभपुरयुग्मुलताननाम, नीवृद्वयस्य कुसुमाशुगबाणसङ्ख्यम् । षष्ठं तु रक्षणकृते स्वसवेशदेशे, श्रीसाधुसिन्धुरसनारजनीश्वरस्य ॥ १९२॥ युग्मम् ॥ २०६ (१) पृथक्त्वेन कथनम् । ( २ ) प्रथमं गुर्जरदेशस्य । (३) द्वितीयं सौराष्ट्र- फतेपुरदिल्लीमण्डलानाम् । ( ४ ) तृतीयं अजमेरुदेशस्य । (५) चतुर्थम् । ( ६ ) मालवानाम् ॥१९१॥ ( १ ) लक्ष्म्या लाभो यस्मात्तादृग्लाभपुरयुतमुलतानमण्डलद्वयस्य । (२) स्मरबाणप्रमाणम् । पञ्चममित्यर्थः । ( ३ ) षष्ठं तु श्रीहीरविजयसूरीश्वराणाम् । (४) पार्श्वे । (५) रक्षणार्थम् ॥१९२॥ 'नैकक्रोशमितं न 'दृग्विषयभाक्पारं पयोराशिव क्रीडत्कुञ्जरराज वाजिननितामर्त्यव्रजभ्राजितम् । "नानानीडजमीननीरभरितं तड्डाबराख्यं सर स्तेभ्योऽदत्त निषिद्धमीननिधनं तद्विज्ञवाग्र्भिर्नृपः ॥ १९३॥ ( १ ) अनेकैः क्रोशैर्गव्यूतिभिः प्रमाणीकृतम् । (२) दृष्टेर्विषयतां भजते, एवंविधं परतरं यस्य न । ( ३ ) समुद्रमिव । ( ४ ) जलकेलीं कुर्वाणैर्गजघटातुरगस्त्रीयुक्तपुरुषैः शोभितम् । (५) विविधजातीया ये पक्षिणस्तथा मत्स्या यत्र तादृशेन नीरेण सम्पूर्णम् । (६) डाबरनामतटाकम् । (७) सूरिभ्य: । ( ८ ) दत्तवान् । (९) निवारितं मत्स्यमारणं यत्र । (१०) सूरीश्वरपण्डितवचनैः । ( ११ ) राजा ॥ १९३॥ श्री साहित्यिलपति स्म सूरयः, 'श्रीमद्गिरा में' न्यवसया हृदि । हंसी 'पयोदध्वनिनेव 'मानसे, पृच्छामि किं त्वेतदहं गुरून्प्रति ॥१९४॥ (१) अकब्बरसाहिः । ( २ ) इति वक्ष्यमाणम् । ( ३ ) कथयति स्म । (४) युष्माकं वाचा । (५) मम । ( ६ ) मनसि । ( ७ ) कृपा । ( ८ ) समेता । ( ९ ) मेघगर्जितेन । (१०) मेघागमे हंसा मानससरसि यान्ति इति श्रुतिः । ( ११ ) एतद्विशेषप्रश्नं करोमि ॥ १९४॥ 1. एतच्छ्लोको हीमु० नास्ति । तस्य टीका चास्ति । 2. भूजानिरि० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy