SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ चतुर्दश: सर्ग: जगतामुपकारविधाने रचितः स्वीकारो यैः । ( ७ ) जाता । (८) भूमी । (९) रत्नगर्भाभिधाना ॥ १८५ ॥ 'भास्वत्करा इव 'सुदूरभुवः समेता, 'गृह्णीत 'दन्तिहयहेममुखं न किञ्चित् । "तेन प्रसाद्य किमपि 'स्वविधेयमेष, प्राप्यः कृतार्थपदवीमिति भूभुजो ॥१८६॥ ( १ ) सूर्यांशवः । ( २ ) अतिदूरस्थानात् । ( ३ ) आदत्त । ( ४ ) गजाश्वस्वर्णादिकम् । (५) कारणेन । ( ६ ) समादिश्य । (७) किञ्चिदपि । (८) निजकार्यम् । (९) मल्लक्षणो जनः । (१०) कृतकृत्यतामार्गम् । ( ११ ) राज्ञा ॥ १८६॥ सम्यग्विमृश्य गुरुणा निजभूमिभन्त्र - रामुष्मिकैहिकसुखप्रतिभूभविष्णुः । " क्षीराब्धिसूनुरिव पर्युषणाष्टसङ्ख्य-घस्त्रेष्वँमारिं रंवनीरमणाद्यंयाचे ॥ १८७॥ (१) विचार्य । ( २ ) सूरिणा । (३) आत्मनः अकब्बरस्य च । ( ४ ) परलोकेहलोकयोः साक्षिणीभवनशीला । (५) लक्ष्मीरिव । (६) पर्युषणाष्टदिवसेषु । ( ७ ) जीवदया । (८) नृपात् । ( ९ ) याचिता ॥ १८७॥ २०५ 'उद्वेलिताखिलशरीरिकृपापयोधीन्, प्रेक्ष्य प्रभून्हृदि 'चमत्कृतिमादधानः । " चत्वार्यान्युपरि सन्तु भवर्द्धतेषु, चूलावदत्र मम तं नृप इत्यवादीत् ॥ १८८ ॥ ७ (१) वेलामतिक्रान्तसमग्रसत्त्वदयासमुद्रान् । ( २ ) सूरीन् । ( ३ ) आश्चर्यम् । (४) कुर्वाणो दधानो वा । (५) चत्वारो दिवसाः । ( ६ ) श्रीमद्याचितेषु दिनेषु । ( ७ ) शिखावत् । (८) सूरिम् । ( ९ ) राजा ॥ १८८ ॥ 'प्रारभ्य मेचकनभोदशमीं शमीश !, यावन्नभस्य बहुलेतरषष्ठिका स्यात् । 'तावच्चरन्तु सुखमङ्गिगणास्त्रिलोकी - जीवातुनेव 'भवतां वचसेयुंदित्या ॥ १८९॥ 'स्वाहाङ्कितं 'कजसुहृन्मितवासराणां, बिभ्रंद्विचित्ररुचिकाञ्चनचारिमाणम् । "अम्भोनभोवनतनूमदमारिसत्कं प्रादायि तेन गुरवे फुरमानषट्कम् ॥१९०॥ युग्मम् ॥ ? Jain Education International ( १ ) आदौ संस्थाप्य । ( २ ) श्रावणकृष्णदशमीम् । (३) शमवतां नायक ! । (४) भाद्रपदशुक्लषष्ठिदिनं स्यात् । (५) द्वादशवासरान् । (६) स्वैरं पर्यटन्तु स(भ)क्षयन्तु वा । 'चर गतिभक्षणयोः' । (७) सुखेन । (८) जीवव्रजः । (९) त्रैलोक्यजीवनौषधेनेव । (१०) श्रीमताम् । ( ११ ) वाचा । ( १२ ) कथयित्वा ॥ १८९॥ 1. एतच्छ्लोकारम्भे 'मया स्म हूयन्त सुदूरदेशतो गजादि' एषा पतिर्दृश्यते । पुनः टीकाया आरम्भेऽस्याः टीकापि आकारिता: अतिदूरस्थानात् हस्त्यश्वादि- एवंरूपेण दृश्यते । 2. ०भर्त्तु० हीमु० 1 3 ०मारिमव० हीमु० । 4. ०द्धृतानां हीमु० । - For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy