SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २०३ परिपाकं प्राप्तेन । (५) स्वपापेनैव । ( ६ ) बद्ध्वा - निग्रहं कृत्वा सर्वस्वमादायेत्यर्थः । (७) कारागारे क्षिप्ताः ॥१७५॥ 'अगण्यपुण्यादिव 'पक्त्रिमान्निजा - तथाऽपि वाक्यद्यतिजम्भविद्विषाम् । “समुद्धृताः 'दुःखमहान्धकूपतो, "यदृच्छयाऽमी 'विचरन्तु बन्दिनः ॥१७६॥ ( १ ) संख्यातुमशक्यात्स्वसुकृतादिव । ( २ ) पाकं प्राप्तात् । (३) यद्यप्यमी लोकोद्वेजका तथापि । ( ४ ) सूरीन्द्राणां श्रीमतां वचनात् । (५) निष्कासिताः । ( ६ ) दुःखमेव पातालोपमो ध्वान्तोपचितावटात् । (७) स्वेच्छया । ( ८ ) व्रजन्तु ॥ १७६ ॥ 'इयं तु 'पूज्येषु 'परोपकारिता, प्रसादनीयं 'निजकार्यमप्यथ । 'तमूँचिवानेष' यङ्गिनोऽखिला - "नसूनिवऽवैमि ततोऽस्तु कः परः ॥ १७७॥ ( १ ) इयं - बन्दिमोचनलक्षणा । (२) भुवनार्येषु श्रीमत्सु । ( ३ ) परेषामुपकारकरणशीलता -उपकर्त्तृत्वम् । ( ४ ) प्रसद्य वाच्यम् । (५) किञ्चित्स्वकर्त्तव्यम् । (६) साहिम् । (७) कथयति स्म । ( ८ ) सूरिः । ( ९ ) कारणात् । (१०) प्राणिनः । ( ११ ) स्वप्राणानिव । ( १२ ) जानामि । न कोऽपि ॥ १७७॥ (१३) तस्मात्कारणात् । (१४) अन्यो जनः । (१५) कोऽस्ति 'सुखं 'निखेलन्तु 'विलासविष्किरा - स्त्वया विमुक्ता निजपञ्जरात्पुनः । “निरोधदुःखं 'स्वगृहैर्वियोगिन - स्तुदत्यमून्यत्तुहिनं तनिव ॥१७८॥ (१) सुखेन । (२) क्रीडन्तु । ( ३ ) क्रीडापक्षिणः । ( ४ ) निरुध्य रक्षणोद्भूतदुःखम् । (५) स्वगृहैरात्मप्रियाभिर्विरहोऽस्त्येषाम् । “स्वकुलै" रिति पाठे - निजवंशजैः पक्षिभिर्वियोगभाजः । (६) पीडयति । (७) पक्षिणः । (८) हिमम् । (९) द्रुमानिव ॥ १७८ ॥ 'नभश्चराम्भश्चरभूमिचारिणां वपुष्पतां स्वैरसुखप्रचारिणाम् । "निभालयन्नीतिदृशा 'चराचरं, भवाँऽनिशं 'साधुरिवऽभयप्रदः ॥१७९॥ , (१) ख ( खे )चर - जलचर- भूचराणां पक्षि-मत्स्य- मृगादीनाम् । ( २ ) जीवानाम् । ( स्वेच्छया सुखेन प्रचरणशीलानाम् । (४) पश्यन् । (५) नयचक्षुषा । (६) सर्वं जगत् । (७) निरन्तरम् । (८) यतिरिव । ( ९ ) सर्वे ( र्व ) जीवाभयप्रदः ॥ १७९॥ 'शशंस साहिर्जनयन्ति 'मन्मनो विनोदमेते' 'विबुधा इव प्रभो ! | अमून्परं नाऽहमवैमि बिभ्रतः, 'शमीद्रुमान्वह्निमिवाऽतिमन्तरा ॥१८०॥ (१) बभाषे । ( २ ) उत्पादयन्ति । ( ३ ) मम चित्तस्य क्रीडाम् । ( ४ ) पण्डिता इव । (५) विहङ्गमान् (मा) । ( ६ ) न जानामि । ( ७ ) धारयतः । ( ८ ) ' खेजडी' तरूनिव । (९) 1. ततः परोऽस्तु कः । हीमु० । 2. एतौ १८० - १८१तम श्लोकौ हीमु० १८६ - १८७ इत्येवंक्रमेण दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy