________________
१९१
चतुर्दश: सर्ग: तपगच्छे वा । (६) पुस्तकस्य स्वीकारेण । (७) हर्षाणाम् । (८) प्रवण: । ( ९ ) अस्याऽकब्बरसाहेः । ( १०) मया पुस्तकं ग्रहीष्यते इति । ( ११ ) सूरि: । ( १२ ) बभाषे ॥१११॥ 'उपेत्य ताभ्यां 'तर्दभाषि भूपते-स्तंदेष निश्चेतुर्मपृच्छदांत्मना । मुदं प्रणेतुं द्विगुणामिवोऽवनी- मणें गणेन्द्रोऽप्यवदत्तैथैव तम् ॥१९२॥
(१) साहिसमीपं समागत्य । (२) शेख - थानसिंहाभ्याम् । ( ३ ) सूरिस्वीकारवच: । (४) कथितम् । (५) सूरिवाक्यम् । ( ६ ) साहि: । ( ७ ) सत्यं ज्ञातुम् । (८) प्रश्नयति स्म । ( ९ ) स्वेन । ( १० ) हर्षम् । (११) कर्त्तुम् । (१२) महतीम् । (१३) साहेः । ( १४) सूरीन्द्रः । (१५) पुन: । (१६) पूर्वोक्तं स्वीकाररूपम् ॥१९२॥
'दयान्वितं धर्ममवाप्य सद्गुरो - रिवार्णवात्कृष्णलताङ्कविद्रुमम् । स थानसिंहं यवनावनीधन-स - स्ततः समाहूय गिरं गृहीतवान् ॥११३॥
(१) अनुकम्पायुक्तम् । (२) आसाद्य । ( ३ ) हीरसूरीन्द्रात् । (४) समुद्रात् । (५) कृष्णवल्लीकलितप्रवालम् । (६) साहि: । (७) मुद्गलराज: । (८) आकार्य । ( ९ ) वाणीम् । (१०) जग्राह ॥ ११३ ॥
१.
'मदीयतुर्यादिनिनादसादरं, 'जगज्जनानन्दमहेन मेदुरम् ।
त्वमालयं लम्भय सूरिसिन्धुरं, तटं 'शशीर्वाऽमृतवाहिनीवरम् ॥११४॥
( १ ) मम वादित्राणि-नगरादीनि आदिश [ब्दाद् ] गजाश्वादयो मानुषाणि च तेषां शब्दैः महादरयुक्तम् । ( २ ) समस्तजनानां प्रमोदप्रारब्धेन हर्षयुतेन वा उत्सवेन । (३) पुष्टम् । ( ४ ) तीरभूमीम् । (५) चन्द्र इव । ( ६ ) क्षीरसमुद्रम् ॥११४॥
'प्रमाणमांज्ञा 'जगतीवसन्तिका, सृजामि निःशेषर्मिंदं नियोगिवत् । 'पुरा 'मदीहा 'पुनरीशशासनं, "पेयस्तदेतत्सितर्यां" करम्बितम् ॥११५॥
(१) शिरस्यारोपयामि । ( २ ) स्वामिवच: । ( ३ ) सर्वजगज्जनानां शिरसि शेखरायमाणा । (४) करोमि । (५) समस्तम् । ( ६ ) स्वामिप्रसादितम् । ( ७ ) सेवक इव । (८) पूर्वम् । (९) मम वाञ्छाऽभूत् । (१०) पुन: साहीनामादेशः । (११) शर्करामिश्रितम् । (१२) दुग्धंदुग्धपानमिव जातम् ॥११५॥
अथैनमपृच्छ्य स भूमिभूषणं, प्रदाय धर्माशिषमात्मना पुनः । सहाँऽनगारैर्निरगात्सँमाजतः, शशीव 'तारै: 'शरदभ्रगर्भतः ॥११६॥
(१) राजानम् । ( २ ) वयं वसतौ व्रजामः । (३) अकब्बरं भूमण्डलमार्त्तण्डम् । ( ४ ) प्रदाय धर्मलाभम् । (५) साधुभिः सार्द्धम् । ( ६ ) निःसृतः । ( ७ ) सभामध्यात् । ( ८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org