SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् ( १ ) अकब्बरसाहिः । (२) श्रेयांस इव । (३) यूयम् । ( ४ ) ऋषभनाथा इव । ( ५ ) इक्षुरसो यथा । ( ६ ) तथा इदं पुस्तकम् । (७) कस्मात्कारणात् । ( ८ ) न स्वीकुरुत । ( ९ ) योग्यम् । ( १० ) स्वस्य ॥१०६ ॥ १९० 'अमुं च जानीथ न मुद्गलेश्वरं, निदेशशूरं द्विषतां 'निषूदनम् । "दिगीश्वरायच्चकिता इवाऽखिला - स्त्यजन्ति नद्याऽपि " दिगन्तवासिताम् ॥१०७॥ ११ ( १ ) अकब्बरम् । ( २ ) मुद्गलपातिसाहिम् । (३) आज्ञाशूरम् । ( ४ ) वैरिणाम् । (५) मूलादुन्मूलनकारकम् । ( ६ ) दिक्पालाः । ( ७ ) साहिभीता: । (८) सर्वे - दशाऽपि । (९) मुञ्चन्ति । (१०) एतद्दिनं यावत् । ( ११ ) दिशां प्रान्तेषु दूरे निवसनशीलताम् ॥१०७॥ 'निजानुकूलीभवतां तनूमतां, 'सुधालतेव व्रतिचक्रवर्त्तिनः । "प्रबिभ्रतां "स्वप्रतिकूलतां पुन- विषस्य शाखीव समुन्मिषत्यसौ ॥ १०८॥ ( १ ) आत्मनोऽनुकूलतां भजताम् । स्वसेवाहेवाकिनाम् । (२) जनानाम् । ( ३ ) अमृतवल्लीव जीवातुर्वर्त्तते । ( ४ ) धारयताम् । (५) द्वेषम् । (६) विषवृक्ष इव मृतिहेतुः । ( ७ ) प्रकटीभवति ॥१०८॥ 'यदांत्मनोर्भ्यां परमेश्वरा इवो ऽगताः 'स्थ साक्षादुपकर्त्तुमङ्गिनाम् । 'इदं विदन्त्येव "मुनीन्दवो तदा "द्विरुक्तितुल्यं पुनरावयोर्वचः " ॥१०९ ॥ " (१) यस्मात्कारणात् । ( २ ) स्वस्वरूपेण । (३) भूमौ । ( ४ ) भगवन्तः । ( ५ ) समेताः । ( ६ ) वर्त्तध्वे । ( ७ ) प्रकटमुपकारं कर्त्तुम् । (८) प्राणिनाम् । (९) साहिस्वभावादि सर्वम् । ( १० ) यूयं । ( ११ ) जानीथ । ( १२ ) हृदयेन । (१३) पुनर्भाषणसदृशम् । (१४) वचनम् ॥१०९॥ 'स्ववत्तंदौदत्त समस्त पुस्तकं, "स्थितौ ' गदित्वेति पुरः प्रभोरुभौ । ततो विनेया अपि 'तर्द्वभाषिरे, "निवार्यते कै: " स्वयमींगतेन्दिरा ॥११०॥ ( १ ) आत्मीयमिव । ( २ ) तत्कारणात् । ( ३ ) गृह्णीत । ( ४ ) मौनं कुर्वाणौ । (५) उक्त्वा । ( ६ ) शेख-थानसिंहौ । ( ७ ) हीरसूरिशिष्या गीतार्था अपि । (८) शेख - थानसिंहकथितम् । ( ९ ) स्वीकारयोग्यमस्ति तदृह्यतामिति प्रोचुः । (१०) निषेध्यते । ( ११ ) मूखैः । ( १२ ) आत्मना । (१३) सम्प्राप्तलक्ष्मीः ॥ ११०॥ 'अवेत्य चेतस्यैमुना 'समुन्नति, स्वशासने 'पुस्तकसङ्ग्रहेण सः । "मुदामिवोङ्कार 'इदंक्षितिक्षित -स्तैथेति वाचंयमवासवोऽवदत् ॥१११॥ (१) ज्ञात्वा । ( २ ) मनसि । ( ३ ) सूरिणा । ( ४ ) उद्योतं - दीप्तिम् । (५) जिनम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy