________________
१८४
श्री हीरसुन्दर' महाकाव्यम् 'दधाति धाता गिरिशश्च शक्तिभृ-च्चर्मुखी पञ्चमुखीं च षण्मुखीम् । 'भुजङ्गराजोऽपि सहस्रजिह्वतां, बिभर्ति यं स्तोतुमिवोत्सुकीभवन् ॥७७॥
(१) धरति । (२) ब्रह्मा । (३) ईश्वरः । (४) स्वामिकार्तिकः । (५) चतुर्णां मुखानां समाहारः चतुर्मुखतां पञ्चमुखतां षण्मुखतां चेत्यर्थः । (६) शेषनागोऽपि । (७) सहस्रसङ्ख्याका जिह्वा रसना यस्य तस्य भावस्तत्ताम् । (८) सूरीन्द्रम् । (९) वर्णयितुं यद्गुणान्स्तोतुकाम इव । (१०) उत्कण्ठतां कलयन् ॥७७॥
'कलिं कृतीकर्तुमयं स्वयं वपु-र्दधाति धर्मः किमिदंनिभाद्भुवि । गुणांन्निशम्येति गुरोपैस्तुतां-श्चमत्कृतः स स्वपदं मुदाऽऽगतः ॥७८॥
(१) कलिकालम् । (२) कृतयुगीकर्तुम् । (३) प्रत्यक्षलक्ष्यः । ( ४) आत्मना । (५) शरीरम् । (६) सूरिकपटतः । (७) भूमौ । (८) श्रुत्वा । (९) इत्यमुना प्रकारेण (१०) अकब्बरेण वर्णितान् । (११) चमत्कारं प्राप्तः । (१२) स्वस्थानम् ॥७॥
'पिबन्मुनीन्द्रस्य शमामृतं दृशा, 'मुदश्रुदम्भेन तदुद्गिरन्निव । अकब्बरो बब्बरवंशमौक्तिकं, पुनः पुरस्तस्य गिरं गृहीतवान् ॥७९॥
(१) सादरं पश्यन् रसयंश्च । (२) उपशमसुधारसम् । (३) हर्षबाष्पकपटेन । (४) पीतममृतम् । (५) वमन्निवाऽतितृप्ततया । हृदयान्तरमान्तं बहिः प्रकटयन् । (६) बब्बरनामापातिसाहिरकब्बरपूर्वजस्तस्य वंशे-गोत्रे वेणौ च मौक्तिकं मुक्ताफलम् । "समुद्रस्ताम्रपर्णी च वंशः करिशिरस्तथा । उद्भवो मौक्तिकानां स्यात् प्रायोऽमीषु परत्र न ॥” इति वचनप्रामाण्यतः । (७) अग्रे । (८) सूरेः । (९) बभाषे ॥७९॥
स्फुरन्ति शिष्याः कति वो व्रतीश्वरा-चरित्रदुग्धाम्बुधिनन्दना वराः । इभप्रभूणां कलभा इवाऽवनी-रुहां सुमानीव करा "विवस्वताम् ॥८०॥
(१) विद्यन्ते । (२) कियत्सङ्ख्याकाः । (३) युष्माकम् । (४) संयमश्रीकान्ताः । सोऽयमित्थमथ भीमनन्दनाम्' इति नैषधे । (५) यूथनाथानाम् । महत्वाद्बहुत्वम् । (६) गजकिशोरकाः ।(७) तरुणाम् ।(८) पुष्पाणि ।(९) किरणाः । (१०) सूर्याना(णा )म् ॥८०॥
नपं प्रति व्याहृतवानिति व्रती-शिता कियन्तो मम सन्ति "भपते ।।
इदं मुनीन्द्राननपद्मसम्भवं, सभृङ्गवद्वाङ्मकरन्दमापपौ ॥८१॥
(१) उक्तवान् । (२) सूरिः । (३) कतिचित् । (४) वर्तन्ते । (५) साहे ! । (६) शिष्यसङ्ख्याकथनारूपं स्वमदपरिहारकम् । (७) सूरिमुखकमलोद्गतं वचनरसम् । (८) भ्रमर इव । (९) आतृप्ति सामस्त्येन श्रुतवान् ॥८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org