SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७८ श्री हीरसुन्दर' महाकाव्यम् स 'भद्रवांस्त्रैणकुचाचलान्तिक-प्ररूढरोमावलिसालगरे । न स्वद्यस्य "मनोभुवा शम- श्रियो 'ह्रियन्ते शिवमार्गगामिनः ॥४७॥ ( १ ) कुशली । ( २ ) युवतीगणस्तनगिरिद्वयसमीपप्रोद्भूतलोमलेखारूपानां( णां ) तरूणां गहने । ( ३ ) तस्करेणेव । ( ४ ) कामेन । (५) उपशमविभवा: । ( ६ ) हृता: । ( ७ ) निरुपद्रवे मार्गे मोक्षाध्वनि वा गमनशीलस्य ॥ ४७॥ 'यशस्त्रियामादयिते 'कलङ्कति, द्विपेन्द्रति क्षीरधिसूनुवीरुधि । "शमारविन्दे तुहिनोदवृन्दति, व्रताम्बुवाहेष्वपि गन्धवाहति ॥४८॥ निंदाघति व्रीडवहापयः प्लवे, महत्त्वगोत्रे च सहस्रनेत्रति । “गुणद्रुमद्रोणिषु मन्त्रजिह्वति, क्षितीश ! 'शीलं पुरुषेण खण्डितम् ॥४९॥ युग्मम् ॥ ( १ ) यशोरूपे चन्द्रे । (२) लाञ्छनमिवाऽऽचरति । यशो मलिनं करोतीत्यर्थः । (३) गजराज इवाऽऽचरति । ( ४ ) लक्ष्मीलतायाम् । (५) उपशमकमले । (६) हिमजलकणगण इवाऽऽचरति । (६) नियममेघेषु । (७) प्रबलप्रभञ्जन इवाऽऽचरति ॥ ४८ ॥ ( १ ) उष्णकाल इवाऽऽचरति । (२) लज्जारूपनदीपानीयपूरे । व्रीडशब्दोऽकारान्तोऽप्यस्ति । "व्रीडनं व्रीडा चित्तसङ्कोचः व्रीडोऽपि " इति हैम्याम् । तथा - " त्वयि स्मरव्रीडसमस्ययानया" इति नैषधे । ( ३ ) माहात्म्यरूपे शैले । ( ४ ) इन्द्र इवाऽऽचरति । (५) गुणा एव तरवस्तेषां श्रेणिषु । ( ६ ) वह्निरिवाऽऽचरति । (७) राजन् ! । (८) ब्रह्मचर्यम् ॥४९॥ 'कृतप्रदोषा पितृसूरिवार्ड शनि- चला वेनीवन्मैदनावगाहिनी । अहेव च 'जिह्मगामिनी, वधूः पयोधेरिव " निम्नगामिनी ॥ ५० ॥ जलैर्वहाया इव मेघमालिका, विवर्द्धिनी वा 'भवपद्धतेरघैः । मनः शमाद्वैतसुखानुषङ्गिनां( णां), वशीकरोतीश ! वशा नं योगिनाम् ॥५१॥ ९ युग्मम् ॥ (१) कृताः प्रकर्षेण दम्भादयो दोषा निशामुखं च यया । (२) सन्ध्येव । (३) विद्युदिव । अत्रापि इवशब्दो घण्टाला [ला ] न्यायेनोभयत्राऽपि योज्यः । ( ४ ) चपला विद्युदभिधानं च । (५) काननमिव । "स्ववनीसम्प्रवदत्पिकापि का" इति नैषधे । ( ६ ) कामवाहिनी । मदनद्रुमाणां 'मींदुल' इति नाम्नामवगाहिनी - धारिणी । ( ७ ) भुजङ्गीव । (८) कुटिलं वक्रं गच्छतीत्येवं शीला । ( ९ ) नदीव । (१०) नीचैर्गमनशीला ॥५०॥ (१) नद्याः । (२) मेघश्रेणी । ( ३ ) विवर्द्धनशीला । ( ४ ) वा पुनरर्थे । (५) संसारमार्गस्य । (६) पापै: । (७) उपशान्ततया असाधारणसुखानामास्वादवताम् । (८) मोहयति । ( ९ ) स्वविलासैर्न । (१०) मनोवाक्काययोगभाजाम् ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy