SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः 'यशः सुधांशोरेंपिधायिका कुहू-रिवऽदशालोलदृश: 'प्रियसखी । "समूहनीवारजसामिवाऽङ्गिनां गुणावलीनामनृता हि "भारती ॥४२॥ 7 ( १ ) यशश्चन्द्रस्य । ( २ ) आच्छादयित्री । "व्रजति कुमुदे मोदं दृष्ट्वा दृशोरपिधायके' ति नैषधे । ( ३ ) अमावास्येव । अत्र इवशब्दो लालाघण्टान्यायेनोभयत्र योज्यते । ( ४ ) दुर्दशास्त्रियः । (५) इष्टवयसीव । ( ६ ) सन्मार्जनी । " सारवणी " ति लोकप्रसिद्धा । (७) धूलीनां कचवरकाणाम् । ( ८ ) प्राणिनाम् । (९) गुणानाम् । (१०) असत्या । ( ११ ) वाणी ॥४२॥ 'तृणादि नोपाददते च किञ्चना - प्यदीयमानं मुनयो महीमणे ! । पदं 'किलाऽविश्वसितेरिवैकदृक्-ततैररिष्टः पृथिवीपुरन्दर ! ॥४३॥ ( १ ) दन्तशोधनमात्रमपि । (२) न गृह्णन्ति । (३) अनर्घ्यमाणम् । ( ४ ) भूमिरत्नस्थानम् - (न!) । (५) निश्चितं श्रूयते वा अस्माकं तत्कारणाभावाल्लोक एवाऽऽकर्ण्यते । (६) अविश्वासस्य । (७) काककुटुम्बस्य । (८) लिम्बः । “लिम्बोऽरिष्टः पिचुमन्द" इति हैम्याम् । (९) भूशक्र ! ॥४३॥ ॥४५॥ 'अदत्तमदत्त न यस्त्रिधाऽपि तं वृणोति विद्येव 'विनीतर्मिंन्दिरा । मृगी मृगेन्द्रादिव दुर्गतिस्ततः प्रयाति दूरादवनीनभोमणे ! ॥४४॥ , ( १ ) अनर्पितम् । ( २ ) जग्राह । ( ३ ) त्रिकरणेन । ( ४ ) चरति । (५) विनयवन्तम् । (६) लक्ष्मीः । (७) सिंहात् । (८) भूमिभानो ! ॥ ४४ ॥ 'पराङ्मुखीस्यार्द्विषयाँइ (द्व ) तिव्रजो, निकुञ्जवासीव तदेकभूमिषु । " क्षमाधरो येन महोदयंगमी, 'वशास्वनीतिष्विव 'कोऽनुरज्यते ॥ ४५ ॥ १७७ ( १ ) विरक्त: - निवृत्तः । (२) भोगात् देशाच्च । ( ३ ) वनवासीव । ( ४ ) मुनिगण: । (५) विषयाना(णा ) मद्वैतवासगृहासु । ( ६ ) क्षान्तेर्भूमेश्च धारकः । (७) मोक्षं महाभ्युदयं च गमिष्यतीत्येवंशीलः । ( ८ ) स्त्रीषु । ( ९ ) अन्यायेष्विव । (१०) पुमान् । (११) अनुरक्तीस्यात् 'यतः स शूरः सुदृशां ध्रुवं धनुः, 'कटाक्षबाणान्कैबरीकृपाणभृत् । " नितम्बचक्रं 'भुजपाश्यामलीं, पुर्नर्वहन्येन जितः स्मरप्रभुः ॥ ४६ ॥ ( १ ) यस्मात्कारणात् । (२) सुभटः । (२) स्त्रीणाम् । (४) भ्रूरूपं कोदण्डम् । (५) कटाक्षरूपान्शरान् । ( ६ ) वेणीखड्गधरः । (७) आरोहरूपं रथाङ्गम् । (८) बाहुरूपां पाशद्वयम् । (९) धारयन् । (१०) स्मरराजः ॥४६॥ 1. ० शमुत्कटं हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy