SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५४ श्री हीरसुन्दर' महाकाव्यम् (१) साहेराकारणानन्तरम् । (२) सूरिम् ।(३) निर्दोषधर्मवक्तारम् । (४) साहिसभाम् । (५) आत्मन आराधयितुः । (६) समीपम् । (७) अभिलषितसुरम् । (८) कामितदायी । (९) आनयति स्म ॥१५४॥ 'विश्वत्रयीमीक्षितुमुत्सुकेन, त्रैरूप्यभाजेव शिवाङ्गजेन । शक्तित्रिकेणेव वपुष्मता वा-ऽनुगम्यमानस्तनुजत्रिकेण ॥१५५॥ 'विभाव्य विस्मेरविलोचनाम्भो-रुहेण तं साहिजलालदीनः । ज्ञानेन शक्रः कतिचित्पदानि, ज्ञाताङ्गजन्मानमिवाऽभ्यगच्छन् ॥१५६॥ (१) त्रैलोक्यम् । (२) द्रष्टुम् । (३) उत्कण्ठितेन । (४) रूपत्रयीयुतेन । त्रयाणां रूपाणां भावस्तद्भजतीति । (५) स्वामिकार्तिकेन । (६) प्रभुत्वोत्साहमन्त्रलक्षणानां शक्तीनां त्रिकेणेव । (७) मूर्तिमता शरीरभाजा । (८) शेखुजी-पाटी-दानीयार इति नाम्नां पुत्राणां त्रयेण ॥१५५॥ (१) दृष्ट्वा । (२) स्मितनयनकमलेन । (३) सूरिम् । (४) अकब्बरसाहिः । जलालदीन इति यवनप्रसिद्धनामा । (५) अवधिज्ञानेन । (६) इन्द्रः । (७) सप्ताऽष्टौवा . पदानि । (८) महावीरम् । (९) सम्मुखं जगाम ॥१५६॥ युग्मम् ॥ सूरि 'दयाधर्ममिवाङ्गिजात-मवन्तमङ्गीकृतकाययष्टीम् । तं गोचरं लोचनयोः प्रणीय, मीमांसति स्मेति हृदा महीमान् ॥१५७॥ (१) कृपाधर्मम् । (२) पाणिसमूहम् । (३) रक्षन्तम् । ( ४ ) गृहीततनूलताम् । (५) सूरिम् । (६) नेत्रयोविषयं कृत्वा । आलोक्येत्यर्थः । (७) चिन्तयति स्म । (८) मनसा । (९) अकब्बरः ॥१५७॥ 'विपक्षतामाकलयन्तमग्रं, 'प्रियां स्वमृावमृतां रतिं च । "निर्णीय निर्विन( ण्ण )मनास्तंनूमां-स्तपः प्रपन्नः किमु शैम्बरारिः ॥१५८॥ (१) वैरिताम् । (२) बिभ्राणम् । (३) ईश्वरम् । (४) कान्ताम् । (५) स्वदाहे । (६) अकृतमरणाम् । (७) निर्णयं कृत्वा ।(८) खेदखिन्नचेताः । (९) शरीरयुक्तः । (१०) आश्रितः । (११) कामः ॥१५८॥ न 'क्वापि कामीव जहाति कान्ता-'मकीर्तिमेतामपहर्तुकामः । किं वा पृथक्कृत्य निजाङ्गलग्नां, शिवां शिवः सांधितसाधुवृत्तिः ॥१५९॥ (१) कस्मिन्नपि प्रदेशे । (२) प्रबलकन्दर्पवानिव । (३) त्यजति । (४) अपयशः । (५) हर्तुमिच्छुः । (६) अथवा । (७) भिन्नं कृत्वा । शरीराबहिर्भूतां विधाय । (८) आत्मनः 1. ०क्षभावं कलय० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy