________________
त्रयोदशः सर्गः
१४१ (१) स्नपयित्वा । (२) क्षीरसमुद्रेण । (३) स्वदुग्धैः कृत्वा । (४) निर्गतकलङ्कपङ्कम् । (५) पुत्रप्रेम्णा । (६) फतेपुरस्य द्रष्टुमिच्छया समागतम् । (७) चन्द्रम् । (८) दृष्ट्वा । (९) जहर्ष ॥८४॥
'स्वाहान्वितं वह्निमिवोपयन्ता, श्रीसङ्घलोकः 'सुमुखीसखस्तम् । प्रदक्षिणीकृत्य समाधिपद्मा-नुषङ्गभाजं प्रणनाम भक्त्या ॥८४॥
(१) स्वाहया वह्निपल्या सहितम् । “अन्वासितमरुन्धत्या स्वाहयेव हविर्भुज" मिति रघुवंशे । तथा- "हा स्वा[हाप्रियधूममङ्गजममुं सूत्वा न किं दूयसे" इति सूक्ते । (२) परिणेता। (३) स्त्रीयुक्तः । (४) ध्यानलक्ष्मीसङ्गिनम् ॥४४॥
रेणुर्जिघांसुलघिमानमैत-त्क्रमौ किमाश्लिष्य वितिष्ठमानः । प्रणेमुषां जन्मजुषामलीक-ललामलीला श्रियमश्नुते स्म ॥८५॥
(१) रजः । रेणुशब्दस्त्रिलिङ्गः । (२) हन्तुमिच्छुः । (३) लघुतां स्वाम् । (४) सूरिपादौ । (५) लगित्वा । (६) स्थितः । (७) नतानाम् । (८) प्राणिनां जनानाम् । (९) भालतिलकविलासशोभाम् । (१०) लभते स्म ॥८५॥
'नम्राङ्गभाजां भगवन्नखेषु, 'दृग्दन्तपङ्क्तिस्मितबिम्बितानि । 'बालेन्दुबिम्बेषु चकोरतारा-चन्द्रातपाः किं 'मिलिता विभान्ति ॥८६॥
(१) नमनशीलजनानाम् । (२) सूरिचरणनखेषु ।(३) नयनदशनमला( नालौ ) हसितानां प्रतिबिम्बितानि । (४) बालचन्द्रमण्डलेषु । (५) चकोरतारकज्योत्स्नाः । (६) एकत्रभूताः
॥८६॥
प्रभो खैर्ननितम्बिनीनां, कचच्छटानां प्रतिमा ध्रियन्ते । 'स्वर्भाणुविद्वेषिजिगीषयोऽर्भ-मार्तण्डबिम्बैरिव मण्डलानाः ॥८७॥
(१) नमनशीलाङ्गनानाम् । (२) केशश्रेणीनाम् । (३) प्रतिबिम्बानि ।(४) राहुरूपवैरिणो जेतुमिच्छया । (५) बालभानुमण्डलैः । (६) खड्गः ॥८७॥
'जहेषिरेऽश्वाश्च गजा जगर्जु-निध्यानतः साधुसुधामरीचेः । 'जम्भद्विषद्वाजिगजानिवाऽऽत्म-गोत्रेषु वृद्धान्पवितुं ह्वयन्तः ॥८८॥
(१) हेषन्ते स्म । (२) गर्जन्ति स्म । (३) दर्शनादेव । (४) सूरीन्द्रस्य । (५) इन्द्राश्वद्विपानुच्चैःश्रवऐरावणान् । बहुत्वं तत्सन्तानापेक्षया महत्त्वाद्वा । (६) वंशेषु वृद्धान् । प्राक पयोधिमथनावसरे उच्चैःश्रवा-अश्वः ऐरावणश्चगजः समुत्पन्नस्तत्सन्तानानि परेऽश्वा गजाश्च । यथा चम्पूकथायाम्-सकलसुरासुार करपरिघपरिवर्त्यमानमन्दरमन्थानमथितदुग्धाम्भोधेरजनि जनित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org