SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ श्री हीरसुन्दर' महाकाव्यम् (१) प्रस्थापयति स्म । (२) अग्रे । (३) सूरिः (४) पातिसाहिं मिलितुम् । (५): साहेः स्वाकारणोऽभि( णाभि )प्रायम् । किमर्थमहि ह)माकारितोऽस्मीति साहिमनोऽभिप्रायं च । (६) बोद्धम् । (७) स्वेन । (८) वाचकद्वारा निर्मलप्रतिभादर्पणे प्रतिबिम्बतीत्येवंशीलाः समस्ता जगतां वा वस्तुव्रजा यस्य । (९) स्वकायम् । (१०) सचिवममात्यमिव ॥३३॥ युग्मम्॥ प्रतिष्ठमानस्य ततो व्रतीन्दोः, पदे पदे पौरपरंपराभिः । महामहश्रीः समतानि भानो-रहःसमूहैरिव शारदीनैः ॥३४॥ (१) प्रचलतः । (२) मेडतानगरात् । (३) नागरराजीभिः । (४) अत्युत्सवशोभा । पक्षे-अतिकिरणशोभा । महः किरणवाची शब्दप्रभेदनाममालायामकारान्तोऽप्यस्ति । यथा"महं तु महसा साकं" इति । तथा सकारान्तोऽप्युत्सववाची महस्शब्दोऽस्ति । यथा नैषधे- “एनं महस्विनमुपैहि सदारुणोच्चैः" इति । तथा तद्वत्तौ-महस्विनमुत्सववन्तं तेजस्विनं वा । उत्सववाची महस्शब्दः सकारान्तोऽप्यस्तीति । (५) प्रकाशिता । (६) दिवसगणैः । (७) शरत्कालसम्बन्धिभिः ॥३४॥ फतेपुरं सागरमेखलाया, 'वस्वोकसारामिव गन्तुमिच्छुः । यावत्स 'साङ्गानगरं पवित्री-करोति वाचंयमसार्वभौमः ॥३५॥ भूपं प्रति प्राक्प्रहितोऽथ तावत्, श्रीवाचकेन्द्रों विमलादिहर्षः । सैन्येन सैन्येश इवाऽनुयातो, 'विदग्धवृन्देन फतेपुरेउँगात् ॥३६॥ युग्मम् ॥ (१) भूमेः । (२) धनदपुरीम् । (३) सांगानेयरनाम पुरम् । (४) पुनाति । (५) यतीन्द्रः ॥३५॥ (१) साहेमिलनाय प्रस्थापितः । (२) विमलहर्षोपाध्यायः । (३) सेनया । (४) सेनापतिरिव । (५) सहितः । (६) पण्डितगणेन । (७) श्रीकर्याम् । (८) जगाम ॥३६॥ संस्निातश्चक्षुरिव 'प्रियं स्वं, श्रीपतिसाहिं मिलति स्म पर्वम् । गोष्ठीमनुष्ठाय पुनः सधा , प्रामोदयत्प्रीतमना महीन्द्रम् ॥३७॥ (१) स्नेहभाजः । (२) नयनमिव । (३) स्वस्य । (४) इष्टम् । यथा स्नेहातिशयं भजमानस्य जनस्य स्वप्रियं निजमनोरुचितं प्रति गत्वा प्राग्नेनं मिलति तथा । (५) धर्मवार्ताम्। (६) धर्मसम्बन्धिनीम् । (७) हर्षमुत्पादयति स्म ॥३७॥ कल्याणवान्कुंत्र कियेत्परे वा, कदायियासुः पुनरस्ति सूरिः । साहिस्तंदोद॑न्तममुं मुनीन्दोः, स प्राश्नयसंख्युरिवीऽतिहष्यन् ॥३८॥ 1. साङ्गां नगरं हीमु० । 2. ०चक्रवर्ती हीमु० । 3. १. कियच्च दूरे हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy